ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [52]   Satta  ca  bhikkhave  purisagatiyo  desessāmi  anupādā  ca
parinibbānaṃ   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
katamā   ca   bhikkhave   satta   purisagatiyo   idha   bhikkhave  bhikkhu  evaṃ
paṭipanno   hoti   no  cassa  no  ca  me  siyā  na  bhavissati  na  me
bhavissati   yadatthi   yaṃ   bhūtaṃ   taṃ   pajahāmīti   upekkhaṃ   paṭilabhati   so
bhave   na   rajjati   sambhave   na   sajjati   1-  atthuttari  padaṃ  santaṃ
sammappaññāya    passati    tañca    khvassa   padaṃ   na   sabbena   sabbaṃ
sacchikataṃ   hoti   tassa   na   sabbena  sabbaṃ  mānānusayo  pahīno  hoti
na   sabbena   sabbaṃ   bhavarāgānusayo   pahīno  hoti  na  sabbena  sabbaṃ
avijjānusayo     pahīno     hoti    so    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ     parikkhayā     antarāparinibbāyī     hoti    seyyathāpi
bhikkhave      divasasantatte      2-      ayokapāle      haññamāne
pappaṭikā    nibbattitvā    nibbāyeyya    evameva    kho    bhikkhave
bhikkhu  evaṃ  paṭipanno  hoti  no  cassa  no  ca  me  siyā  na bhavissati
na   me  bhavissati  yadatthi  yaṃ  bhūtaṃ  taṃ  pajahāmīti  upekkhaṃ  paṭilabhati  so
@Footnote: 1 Ma. rajjati. evamuparipi .   2 Ma. divasaṃsantatte. evamuparipi.

--------------------------------------------------------------------------------------------- page72.

Bhave na rajjati sambhave na sajjati atthuttari padaṃ santaṃ sammappaññāya passati tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti tassa na sabbena sabbaṃ mānānusayo pahīno hoti na sabbena sabbaṃ bhavarāgānusayo pahīno hoti na sabbena sabbaṃ avijjānusayo pahīno hoti so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti. {52.1} Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa no ca me siyā na bhavissati na me bhavissati yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati so bhave na rajjati sambhave na sajjati atthuttari padaṃ santaṃ sammappaññāya passati tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti tassa na sabbena sabbaṃ mānānusayo pahīno hoti na sabbena sabbaṃ bhavarāgānusayo pahīno hoti na sabbena sabbaṃ avijjānusayo pahīno hoti so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti seyyathāpi bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā uppatitvā nibbāyeyya evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti. {52.2} Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti seyyathāpi bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā

--------------------------------------------------------------------------------------------- page73.

Uppatitvā anupahaccatalaṃ nibbāyeyya evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti. {52.3} Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti seyyathāpi bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā uppatitvā upahaccatalaṃ nibbāyeyya evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti. {52.4} Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti seyyathāpi bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā uppatitvā paritte tiṇapuñje vā kaṭṭhapuñje vā nipateyya sā tattha aggimpi janeyya dhūmampi janeyya aggimpi janetvā dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. {52.5} Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti seyyathāpi bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā

--------------------------------------------------------------------------------------------- page74.

Uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya sā tattha aggimpi janeyya dhūmampi janeyya aggimpi janetvā dhūmampi janetvā tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. {52.6} Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī seyyathāpi bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā uppatitvā mahante tiṇapuñje vā kaṭṭhapuñje vā nipateyya sā tattha aggimpi janeyya dhūmampi janeyya aggimpi janetvā dhūmampi janetvā tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā gacchampi daheyya dāyampi daheyya gacchampi dahitvā dāyampi dahitvā haritantaṃ vā [1]- selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyeyya evameva kho bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī . imā bhikkhave satta purisagatiyo. {52.7} Kathañca 2- bhikkhave anupādā parinibbānaṃ idha bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa no ca me siyā na bhavissati na me bhavissati yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati so bhave na rajjati sambhave na sajjati @Footnote: 1 Ma. pathanataṃ vā . 2 Ma. katamañca.

--------------------------------------------------------------------------------------------- page75.

Atthuttari padaṃ santaṃ sammappaññāya passati tañca khvassa padaṃ sabbena sabbaṃ sacchikataṃ hoti tassa sabbena sabbaṃ mānānusayo pahīno hoti sabbena sabbaṃ bhavarāgānusayo pahīno hoti sabbena sabbaṃ avijjānusayo pahīno hoti so āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati idaṃ vuccati bhikkhave anupādā parinibbānaṃ . Imā kho bhikkhave satta purisagatiyo anupādā ca parinibbānanti.


             The Pali Tipitaka in Roman Character Volume 23 page 71-75. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1501&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1501&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=52&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=52              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4235              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4235              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]