ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [56]  Ekaṃ  samayaṃ bhagavā kimilāyaṃ 1- viharati veḷuvane 2-. Athakho
āyasmā  kimilo  3-  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
@Footnote: 1 Yu. kimbilāyaṃ .  2 Ma. niculavane .    3 Yu. kimbilo.

--------------------------------------------------------------------------------------------- page86.

Abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā kimilo bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotīti. {56.1} Idha kimila tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā dhamme agāravā viharanti appatissā saṅghe agāravā viharanti appatissā sikkhāya agāravā viharanti appatissā samādhismiṃ agāravā viharanti appatissā appamāde agāravā viharanti appatissā paṭisanthāre agāravā viharanti appatissā ayaṃ kho kimila hetu ayaṃ paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotīti. {56.2} Ko pana bhante hetu ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti . idha kimila tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā dhamme sagāravā viharanti sappatissā saṅghe sagāravā viharanti sappatissā sikkhāya sagāravā viharanti sappatissā samādhismiṃ sagāravā viharanti sappatissā appamāde sagāravā viharanti sappatissā paṭisanthāre sagāravā viharanti sappatissā ayaṃ kho kimila hetu ayaṃ paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.


             The Pali Tipitaka in Roman Character Volume 23 page 85-86. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1818&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1818&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=56&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=56              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]