ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [60]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi  .  tena  kho  pana  samayena  anāthapiṇḍikassa
gahapatissa   nivesane   manussā   uccāsaddā   mahāsaddā   honti  .
Athakho     anāthapiṇḍiko     gahapati     yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
@Footnote: 1 Sī. muddhāvasitto .  2 Ma. ajāyihaṃ .   3 Ma. pathabyo me na vipajjati.

--------------------------------------------------------------------------------------------- page93.

Nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca kiṃ nu te gahapati nivesane manussā uccāsaddā mahāsaddā kevaṭṭo 1- maññe macche vilopetīti 2- . ayaṃ bhante sujātā gharasuṇhā aḍḍhā kulā ānītā sā neva sassuṃ ādiyati na sassuraṃ ādiyati na sāmikaṃ ādiyati bhagavantampi na sakkaroti na garukaroti na māneti na pūjetīti. Athakho bhagavā sujātaṃ gharasuṇhaṃ āmantesi ehi sujāteti . evaṃ bhanteti kho sujātā gharasuṇhā bhagavato paṭissuṇitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {60.1} Ekamantaṃ nisinnaṃ kho sujātaṃ gharasuṇhaṃ bhagavā etadavoca satta kho imā sujāte purisassa bhariyā katamā satta vadhasamā corasamā 3- ayyasamā mātusamā 4- bhaginisamā sakhīsamā dāsīsamā imā kho sujāte satta purisassa bhariyā tāsaṃ tvaṃ katamāti . nāhaṃ bhante imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi sādhu me bhante bhagavā tathā dhammaṃ desetu yathāhaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti . tenahi sujāte suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho sujātā gharasuṇhā bhagavato paccassosi. Bhagavā etadavoca paduṭṭhacittā ahitānukampinī aññesu rattā atimaññate patiṃ dhanena kītassa vadhāya ussukā @Footnote: 1 kevaṭṭā . 2 Ma. macchavilopeti . 3 vadhakasamā corīsamā . 4 Ma. mātāsamā.

--------------------------------------------------------------------------------------------- page94.

Yā evarūpā purisassa bhariyā vadhakā 1- ca bhariyāti ca sā pavuccati. Yaṃ itthiyā vindati sāmiko dhanaṃ sippaṃ vaṇijjañca kasimadhiṭṭhahi 2- appampi tasmā 3- apahātumicchati yā evarūpā purisassa bhariyā corā 4- ca bhariyāti ca sā pavuccati. Akammakāmā alasā mahagghasā pharusā ca caṇḍī ca 5- duruttavādinī uṭṭhāyakānaṃ abhibhuyya vattati yā evarūpā purisassa bhariyā ayyā ca bhariyāti ca sā pavuccati. Yā sabbadā hoti hitānukampinī mātāva puttaṃ anurakkhate patiṃ tato dhanaṃ sambhatamassa rakkhati yā evarūpā purisassa bhariyā mātā ca bhariyāti ca sā pavuccati. Yathāpi jeṭṭhā bhaginī kaniṭṭhā 6- sagāravā hoti sakamhi sāmike hirīmanā bhattuvasānuvattinī @Footnote: 1 Ma. vadhā. 2 Ma. kasiṃ adhiṭṭhahaṃ. 3 Ma. tassa. 4 Ma. corī. 5 Ma. casaddo natthi. @6 Ma. kaniṭṭhakā.

--------------------------------------------------------------------------------------------- page95.

Yā evarūpā purisassa bhariyā bhaginī ca bhariyāti ca sā pavuccati. Yācīdha disvāna patiṃ pamodati sakhī sakhāraṃva cirassamāgataṃ koleyyakā sīlavatī patibbatā yā evarūpā purisassa bhariyā sakhī ca bhariyāti ca sā pavuccati. Akkuddhasantā vadhadaṇḍatajjitā aruddhacittā patino titikkhati akkodhanā bhattuvasānuvattinī yā evarūpā purisassa bhariyā dāsī ca bhariyāti ca sā pavuccati. Yācīdha bhariyā vadhakāti vuccati corī ca ayyāti ca sā pavuccati dussīlarūpā pharusā anādarā kāyassa bhedā nirayaṃ vajanti tā. Yācīdha mātā bhaginī sakhī 1- ca dāsī ca bhariyāti ca sā pavuccati sīle ṭhitattā cirarattasaṃvutā kāyassa bhedā sugatiṃ vajanti tāti. @Footnote: 1 Ma. sakhīti ca.

--------------------------------------------------------------------------------------------- page96.

Imāni kho sujāte satta purisassa bhariyā tāsaṃ tvaṃ katamāti. Ajjatagge maṃ bhante bhagavā dāsīsamaṃ sāmikassa bhariyaṃ dhāretūti.


             The Pali Tipitaka in Roman Character Volume 23 page 92-96. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1963&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1963&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=60&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=60              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4361              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4361              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]