ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [15]   Sattime  bhikkhave  udakūpamā  puggalā  santo  saṃvijjamānā
lokasmiṃ  .  katame  satta  idha  bhikkhave  ekacco  puggalo  sakiṃ nimuggo
nimuggo   va   hoti  idha  pana  bhikkhave  ekacco  puggalo  ummujjitvā
nimujjati   idha   pana   bhikkhave   ekacco   puggalo  ummujjitvā  ṭhito
hoti   idha   pana   bhikkhave   ekacco   puggalo  ummujjitvā  vipassati
viloketi   idha   pana   bhikkhave  ekacco  puggalo  ummujjitvā  patarati
idha  pana  bhikkhave  ekacco  puggalo  ummujjitvā  patigādhappatto  hoti

--------------------------------------------------------------------------------------------- page11.

Idha pana bhikkhave ekacco puggalo ummujjitvā tiṇṇo hoti pāragato 1- thale tiṭṭhati brāhmaṇo. {15.1} Kathañca bhikkhave puggalo sakiṃ nimuggo nimuggo va hoti idha bhikkhave ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi evaṃ kho bhikkhave puggalo sakiṃ nimuggo nimuggo va hoti. {15.2} Kathañca bhikkhave puggalo ummujjitvā nimujjati idha bhikkhave ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu sādhu hirī sādhu ottappaṃ sādhu viriyaṃ sādhu paññā kusalesu dhammesūti tassa sā saddhā neva tiṭṭhati no vaḍḍhati hāyatiyeva tassa sā hirī tassa taṃ ottappaṃ tassa taṃ viriyaṃ tassa sā paññā neva tiṭṭhati no vaḍḍhati hāyatiyeva evaṃ kho bhikkhave puggalo ummujjitvā nimujjati. {15.3} Kathañca bhikkhave puggalo ummujjitvā ṭhito hoti idha bhikkhave ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu sādhu hirī sādhu ottappaṃ sādhu viriyaṃ sādhu paññā kusalesu dhammesūti tassa sā saddhā neva hāyati no vaḍḍhati ṭhitā hoti tassa sā hirī tassa taṃ ottappaṃ tassa taṃ viriyaṃ tassa sā paññā neva hāyati no vaḍḍhati ṭhitā hoti evaṃ kho bhikkhave puggalo ummujjitvā ṭhito hoti. {15.4} Kathañca bhikkhave puggalo ummujjitvā vipassati viloketi idha bhikkhave ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu sādhu hirī sādhu ottappaṃ sādhu viriyaṃ sādhu paññā kusalesu dhammesūti so tiṇṇaṃ saññojanānaṃ parikkhayā @Footnote: 1 Ma. pāraṅgato. evamuparipi.

--------------------------------------------------------------------------------------------- page12.

Sotāpanno hoti avinipātadhammo niyato sambodhiparāyano evaṃ kho bhikkhave puggalo ummujjitvā vipassati viloketi. {15.5} Kathañca bhikkhave puggalo ummujjitvā patarati idha bhikkhave ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu sādhu hirī sādhu ottappaṃ sādhu viriyaṃ sādhu paññā kusalesu dhammesūti so tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti evaṃ kho bhikkhave puggalo ummujjitvā patarati. {15.6} Kathañca bhikkhave puggalo ummujjitvā patigādhappatto hoti idha bhikkhave ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu sādhu hirī sādhu ottappaṃ sādhu viriyaṃ sādhu paññā kusalesu dhammesūti so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ kho bhikkhave puggalo ummujjitvā patigādhappatto hoti. {15.7} Kathañca bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo idha bhikkhave ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu sādhu hirī sādhu ottappaṃ sādhu viriyaṃ sādhu paññā kusalesu dhammesūti so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo . ime kho bhikkhave satta udakūpamā puggalā santo saṃvijjamānā lokasminti.


             The Pali Tipitaka in Roman Character Volume 23 page 10-12. https://84000.org/tipitaka/read/roman_read.php?B=23&A=207&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=207&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=15&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=15              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3627              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3627              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]