ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [64]   Yato   kho   bhikkhave   rañño   paccantimaṃ  nagaraṃ  sattahi
nagaraparikkhārehi   suparikkhataṃ   hoti   catunnañca   āhārānaṃ   nikāmalābhī
hoti   akicchalābhī   akasiralābhī   idaṃ  vuccati  bhikkhave  rañño  paccantimaṃ
nagaraṃ   akaraṇīyaṃ   bāhirehi   paccatthikehi  paccāmittehi  katamehi  sattahi
nagaraparikkhārehi   suparikkhataṃ   hoti   idha   bhikkhave   rañño  paccantime
nagare  esikā  hoti  gambhīranemā  sunikhātā  acalā  asampavedhī  iminā
paṭhamena   nagaraparikkhārena   suparikkhataṃ   hoti   rañño   paccantimaṃ  nagaraṃ
Abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.
     {64.1}  Puna  caparaṃ  bhikkhave  rañño  paccantime  nagare  parikkhā
hoti   gambhīrā   ceva   vitthatā   ca  iminā  dutiyena  nagaraparikkhārena
suparikkhataṃ    hoti    rañño   paccantimaṃ   nagaraṃ   abbhantarānaṃ   guttiyā
bāhirānaṃ paṭighātāya.
     {64.2}  Puna  caparaṃ bhikkhave rañño paccantime nagare anupariyāyapatho
hoti   ucco   ceva   vitthato   ca   iminā  tatiyena  nagaraparikkhārena
suparikkhataṃ    hoti    rañño   paccantimaṃ   nagaraṃ   abbhantarānaṃ   guttiyā
bāhirānaṃ paṭighātāya.
     {64.3}   Puna   caparaṃ   bhikkhave  rañño  paccantime  nagare  bahuṃ
āvudhaṃ   sannicitaṃ   hoti   salākañceva   jevanikañca   iminā   catutthena
nagaraparikkhārena   suparikkhataṃ   hoti  rañño  paccantimaṃ  nagaraṃ  abbhantarānaṃ
guttiyā bāhirānaṃ paṭighātāya.
     {64.4}  Puna  caparaṃ  bhikkhave rañño paccantime nagare bahu balakāyo
paṭivasati   seyyathīdaṃ  hatthārohā  assārohā  rathikā  dhanuggahā  celakā
calakā    piṇḍadāyakā    uggā    rājaputtā   pakkhandino   mahānāgā
sūrā   papphālikā   1-   cammayodhino   dāsakaputtā   iminā  pañcamena
nagaraparikkhārena   suparikkhataṃ   hoti  rañño  paccantimaṃ  nagaraṃ  abbhantarānaṃ
guttiyā bāhirānaṃ paṭighātāya.
     {64.5}  Puna  caparaṃ  bhikkhave  rañño  paccantime nagare dovāriko
hoti   paṇḍito   byatto   medhāvī   aññātānaṃ   nivāretā   ñātānaṃ
pavesetā   iminā   chaṭṭhena   nagaraparikkhārena  suparikkhataṃ  hoti  rañño
paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.
     {64.6} Puna caparaṃ bhikkhave rañño paccantime nagare pākāro hoti ucco ceva
@Footnote: 1 Ma. ayaṃ pāṭho natthi. evamuparipi.
Vitthato   ca  vāsanalepanasampanno  ca  iminā  sattamena  nagaraparikkhārena
suparikkhataṃ    hoti    rañño   paccantimaṃ   nagaraṃ   abbhantarānaṃ   guttiyā
bāhirānaṃ paṭighātāya. Imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti.
     {64.7}  Katamesaṃ  catunnaṃ  āhārānaṃ  nikāmalābhī  hoti akicchalābhī
akasiralābhī   idha   bhikkhave  rañño  paccantime  nagare  bahu  tiṇakaṭṭhodakaṃ
sannicitaṃ  hoti  abbhantarānaṃ  ratiyā  aparitassāya  phāsuvihārāya  bāhirānaṃ
paṭighātāya  .  puna  caparaṃ  bhikkhave  rañño paccantime nagare bahuṃ sāliyavakaṃ
sannicitaṃ  hoti  abbhantarānaṃ  ratiyā  aparitassāya  phāsuvihārāya  bāhirānaṃ
paṭighātāya   .   puna   caparaṃ   bhikkhave  rañño  paccantime  nagare  bahuṃ
tilamuggamāsāparaṇṇaṃ   sannicitaṃ   hoti   abbhantarānaṃ   ratiyā  aparitassāya
phāsuvihārāya   bāhirānaṃ   paṭighātāya   .   puna  caparaṃ  bhikkhave  rañño
paccantime   nagare   bahuṃ   bhesajjaṃ   sannicitaṃ   hoti   seyyathīdaṃ  sappi
navanītaṃ   telaṃ   madhu   phāṇitaṃ    loṇaṃ  abbhantarānaṃ  ratiyā  aparitassāya
phāsuvihārāya   bāhirānaṃ   paṭighātāya   .   imesaṃ   catunnaṃ  āhārānaṃ
nikāmalābhī   hoti   akicchalābhī   akasiralābhī  yato  kho  bhikkhave  rañño
paccantimaṃ   nagaraṃ   sattahi   nagaraparikkhārehi   suparikkhataṃ  hoti  catunnañca
āhārānaṃ     nikāmalābhī     hoti    akicchalābhī    akasiralābhī    idaṃ
vuccati    bhikkhave    rañño    paccantimaṃ    nagaraṃ   akaraṇīyaṃ   bāhirehi
paccatthikehi    paccāmittehi    .    evameva   kho   bhikkhave   yato
ariyasāvako    sattahi    saddhammehi    samannāgato    hoti   catunnañca
jhānānaṃ       ābhicetasikānaṃ      diṭṭhadhammasukhavihārānaṃ      nikāmalābhī
Hoti    akicchalābhī   akasiralābhī   ayaṃ   vuccati   bhikkhave   ariyasāvako
akaraṇīyo mārassa akaraṇīyo pāpimato.
     {64.8}  Katamehi  sattahi  saddhammehi  samannāgato hoti seyyathāpi
bhikkhave  rañño  paccantime  nagare  esikā  hoti  gambhīranemā sunikhātā
acalā  asampavedhī  abbhantarānaṃ  guttiyā  bāhirānaṃ  paṭighātāya  evameva
kho  bhikkhave  ariyasāvako  saddho  hoti  saddahati  tathāgatassa  bodhiṃ itipi
so  bhagavā  .pe.  buddho  bhagavāti saddhesiko bhikkhave ariyasāvako akusalaṃ
pajahati  kusalaṃ  bhāveti  sāvajjaṃ  pajahati  anavajjaṃ  bhāveti  suddhaṃ  attānaṃ
pariharati iminā paṭhamena saddhammena samannāgato hoti.
     {64.9}  Seyyathāpi  bhikkhave  rañño  paccantime  nagare  parikkhā
hoti   gambhīrā   ceva   vitthatā   ca   abbhantarānaṃ  guttiyā  bāhirānaṃ
paṭighātāya   evameva   kho  bhikkhave  ariyasāvako  hirimā  hoti  hiriyati
kāyaduccaritena    vacīduccaritena    manoduccaritena    hiriyati    pāpakānaṃ
akusalānaṃ    dhammānaṃ    samāpattiyā    hirīparikkho    [1]-    bhikkhave
ariyasāvako   akusalaṃ   pajahati   kusalaṃ  bhāveti  sāvajjaṃ  pajahati  anavajjaṃ
bhāveti    suddhaṃ    attānaṃ    pariharati   iminā   dutiyena   saddhammena
samannāgato hoti.
     {64.10}    Seyyathāpi   bhikkhave   rañño   paccantime   nagare
anupariyāyapatho   hoti   ucco  ceva  vitthato  ca  abbhantarānaṃ  guttiyā
bāhirānaṃ   paṭighātāya   evameva   kho  bhikkhave  ariyasāvako  ottappī
hoti  ottappati  kāyaduccaritena  vacīduccaritena  manoduccaritena ottappati
pāpakānaṃ    akusalānaṃ    dhammānaṃ    samāpattiyā    ottappapariyāyapatho
@Footnote: 1 Ma. kho.
Bhikkhave   ariyasāvako   akusalaṃ   pajahati  kusalaṃ  bhāveti  sāvajjaṃ  pajahati
anavajjaṃ   bhāveti   suddhaṃ  attānaṃ  pariharati  iminā  tatiyena  saddhammena
samannāgato hoti.
     {64.11}  Seyyathāpi  bhikkhave  rañño paccantime nagare bahuṃ āvudhaṃ
sannicitaṃ   hoti  salākañceva  jevanikañca  abbhantarānaṃ  guttiyā  bāhirānaṃ
paṭighātāya  evameva kho bhikkhave ariyasāvako bahussuto hoti .pe. Diṭṭhiyā
suppaṭividdhā  sutāvudho  bhikkhave  ariyasāvako  akusalaṃ  pajahati kusalaṃ bhāveti
sāvajjaṃ  pajahati  anavajjaṃ  bhāveti  suddhaṃ  attānaṃ pariharati iminā catutthena
saddhammena samannāgato hoti.
     {64.12}   Seyyathāpi   bhikkhave  rañño  paccantime  nagare  bahu
balakāyo  paṭivasati  seyyathīdaṃ  hatthārohā  assārohā  rathikā  dhanuggahā
celakā   calakā  piṇḍadāyakā  uggā  rājaputtā  pakkhandino  mahānāgā
sūrā    papphālikā   cammayodhino   dāsakaputtā   abbhantarānaṃ   guttiyā
bāhirānaṃ  paṭighātāya  evameva  kho  bhikkhave  ariyasāvako  āraddhaviriyo
viharati   akusalānaṃ   dhammānaṃ   pahānāya   kusalānaṃ  dhammānaṃ  upasampadāya
thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu  dhammesu  viriyabalakāyo
bhikkhave   ariyasāvako   akusalaṃ   pajahati  kusalaṃ  bhāveti  sāvajjaṃ  pajahati
anavajjaṃ   bhāveti  suddhaṃ  attānaṃ  pariharati  iminā  pañcamena  saddhammena
samannāgato hoti.
     {64.13}    Seyyathāpi   bhikkhave   rañño   paccantime   nagare
dovāriko     hoti     paṇḍito     byatto    medhāvī    aññātānaṃ
nivāretā    ñātānaṃ    pavesetā   abbhantarānaṃ   guttiyā   bāhirānaṃ
Paṭighātāya   evameva  kho  bhikkhave  ariyasāvako  satimā  hoti  paramena
satinepakkena   samannāgato   cirakatampi   cirabhāsitampi  saritā  anussaritā
satidovāriko  bhikkhave  ariyasāvako  akusalaṃ  pajahati  kusalaṃ bhāveti sāvajjaṃ
pajahati   anavajjaṃ   bhāveti   suddhaṃ   attānaṃ   pariharati  iminā  chaṭṭhena
saddhammena samannāgato hoti.
     {64.14}  Seyyathāpi  bhikkhave  rañño  paccantime nagare pākāro
hoti  ucco  ceva  vitthato ca vāsanalepanasampanno ca abbhantarānaṃ guttiyā
bāhirānaṃ  paṭighātāya  evameva  kho  bhikkhave  ariyasāvako  paññavā hoti
udayatthagāminiyā     paññāya     samannāgato    ariyāya    nibbedhikāya
sammādukkhakkhayagāminiyā        paññāvāsanalepanasampanno        bhikkhave
ariyasāvako   akusalaṃ   pajahati   kusalaṃ  bhāveti  sāvajjaṃ  pajahati  anavajjaṃ
bhāveti  suddhaṃ  attānaṃ  pariharati  iminā  sattamena saddhammena samannāgato
hoti. Imehi sattahi saddhammehi samannāgato hoti.
     {64.15}     Katamesaṃ     catunnaṃ     jhānānaṃ    ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
seyyathāpi   bhikkhave   rañño   paccantime   nagare   bahuṃ   tiṇakaṭṭhodakaṃ
sannicitaṃ    hoti    abbhantarānaṃ    ratiyā   aparitassāya   phāsuvihārāya
bāhirānaṃ   paṭighātāya   evameva   kho  bhikkhave  ariyasāvako  vivicceva
kāmehi   .pe.   paṭhamaṃ   jhānaṃ   upasampajja   viharati   attano  ratiyā
aparitassāya phāsuvihārāya okkamanāya nibbānassa.
     {64.16}   Seyyathāpi   bhikkhave  rañño  paccantime  nagare  bahuṃ
sāliyavakaṃ  sannicitaṃ  hoti  abbhantarānaṃ  ratiyā  aparitassāya  phāsuvihārāya
Bāhirānaṃ  paṭighātāya  evameva  kho  bhikkhave  ariyasāvako vitakkavicārānaṃ
vūpasamā   .pe.   dutiyaṃ   jhānaṃ   upasampajja   viharati   attano  ratiyā
aparitassāya phāsuvihārāya okkamanāya nibbānassa.
     {64.17}   Seyyathāpi   bhikkhave  rañño  paccantime  nagare  bahuṃ
tilamuggamāsāparaṇṇaṃ      sannicitaṃ      hoti     abbhantarānaṃ     ratiyā
aparitassāya    phāsuvihārāya    bāhirānaṃ   paṭighātāya   evameva   kho
bhikkhave  ariyasāvako  pītiyā  ca  virāgā  .pe.  tatiyaṃ  jhānaṃ upasampajja
viharati    attano    ratiyā   aparitassāya   phāsuvihārāya   okkamanāya
nibbānassa.
     {64.18}   Seyyathāpi   bhikkhave  rañño  paccantime  nagare  bahuṃ
bhesajjaṃ  sannicitaṃ  hoti  seyyathīdaṃ  sappi  navanītaṃ  telaṃ  madhu  phāṇitaṃ loṇaṃ
abbhantarānaṃ   ratiyā   aparitassāya   phāsuvihārāya  bāhirānaṃ  paṭighātāya
evameva  kho  bhikkhave  ariyasāvako  sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ
upasampajja  viharati  attano  ratiyā  aparitassāya phāsuvihārāya okkamanāya
nibbānassa  .  imesaṃ  catunnaṃ  jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ
nikāmalābhī  hoti  akicchalābhī  akasiralābhī  yato  kho  bhikkhave ariyasāvako
imehi  sattahi  saddhammehi  samannāgato  hoti  imesañca  catunnaṃ  jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī  ayaṃ  vuccati  bhikkhave  ariyasāvako  akaraṇīyo mārassa akaraṇīyo
pāpimatoti.



             The Pali Tipitaka in Roman Character Volume 23 page 107-113. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2290              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2290              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=64&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=64              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4465              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4465              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]