ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [66]   Yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ  pāricchattako
kovilāro   paṇḍupalāso   hoti   attamanā   bhikkhave  devā  tāvatiṃsā
tasmiṃ    samaye    honti   paṇḍupalāsodāni   pāricchattako   kovilāro
nacirassevadāni sattapalāso 1- bhavissatīti
     {66.1}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro   sattapalāso   hoti   attamanā   bhikkhave  devā  tāvatiṃsā
tasmiṃ    samaye    honti   sattapalāsodāni   pāricchattako   kovilāro
nacirassevadāni jālakajāto bhavissatīti
     {66.2}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro  jālakajāto  hoti  attamanā  bhikkhave  devā  tāvatiṃsā tasmiṃ
samaye  honti  jālakajātodāni  pāricchattako  kovilāro  nacirassevadāni
khārakajāto bhavissatīti
     {66.3}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro  khārakajāto  hoti  attamanā  bhikkhave  devā  tāvatiṃsā tasmiṃ
samaye  honti  khārakajātodāni  pāricchattako  kovilāro  nacirassevadāni
kuḍumalakajāto 2- bhavissatīti
     {66.4}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro   kuḍumalakajāto   hoti   attamanā  bhikkhave  devā  tāvatiṃsā
tasmiṃ    samaye   honti   kuḍumalakajātodāni   pāricchattako   kovilāro
nacirassevadāni kokāsakajāto 3- bhavissatīti
     {66.5} yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro
@Footnote: 1 Ma. pannapalāso. evamuparipi. 2 Ma. kuṭumalakajāto. evamuparipi.
@3 Ma. korakajāto. evamuparipi.

--------------------------------------------------------------------------------------------- page119.

Kokāsakajāto hoti attamanā bhikkhave devā tāvatiṃsā tasmiṃ samaye honti kokāsakajātodāni pāricchattako kovilāro nacirassevadāni sabbaphāliphullo bhavissatīti {66.6} yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro sabbaphāliphullo hoti attamanā bhikkhave devā tāvatiṃsā pāricchattakassa kovilārassa mūle dibbe cattāro māse pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārenti sabbaphāliphullassa kho pana bhikkhave pāricchattakassa kovilārassa samantā paññāsayojanāni ābhāya phuṭaṃ hoti anuvātaṃ yojanasataṃ gandho gacchati ayamānubhāvo pāricchattakassa kovilārassa. {66.7} Evameva kho bhikkhave yasmiṃ samaye ariyasāvako agārasmā anagāriyaṃ pabbajjāya ceteti paṇḍupalāso bhikkhave ariyasāvako tasmiṃ samaye hoti devānaṃ 1- tāvatiṃsānaṃ pāricchattako kovilāro {66.8} yasmiṃ bhikkhave samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito hoti sattapalāso bhikkhave ariyasāvako tasmiṃ samaye hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro {66.9} yasmiṃ bhikkhave samaye ariyasāvako vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati jālakajāto bhikkhave ariyasāvako tasmiṃ samaye hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro {66.10} yasmiṃ bhikkhave samaye ariyasāvako vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ upasampajja viharati khārakajāto bhikkhave ariyasāvako tasmiṃ samaye @Footnote: 1 Ma. devānaṃva. evamuparipi.

--------------------------------------------------------------------------------------------- page120.

Hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro {66.11} yasmiṃ bhikkhave samaye ariyasāvako pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ upasampajja viharati kuḍumalakajāto bhikkhave ariyasāvako tasmiṃ samaye hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro {66.12} yasmiṃ bhikkhave samaye ariyasāvako sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati kokāsakajāto bhikkhave ariyasāvako tasmiṃ samaye hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro {66.13} yasmiṃ bhikkhave samaye ariyasāvako āsavānaṃ khayā .pe. Sacchikatvā upasampajja viharati sabbaphāliphullo bhikkhave ariyasāvako tasmiṃ samaye hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro tasmiṃ bhikkhave samaye bhummā devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā .pe. Sacchikatvā upasampajja viharati bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā ... tāvatiṃsā devā ... Yāmā devā ... Tusitā devā ... nimmānaratī devā ... Paranimmitavasavattī devā ... Brahmakāyikā devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā .pe. sacchikatvā upasampajja viharatīti itiha tena khaṇena tena muhuttena yāva brahmalokā saddo 1- abbhuggacchati @Footnote: 1 Sī. sādhukārasaddo.

--------------------------------------------------------------------------------------------- page121.

Ayamānubhāvo khīṇāsavassa bhikkhunoti.


             The Pali Tipitaka in Roman Character Volume 23 page 118-121. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2518&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2518&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=66&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=66              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4544              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4544              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]