ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [67]   Athakho   āyasmato  sārīputtassa  rahogatassa  paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   kinnu   no   bhikkhu   sakkatvā
garukatvā  upanissāya  viharanto  akusalaṃ  pajaheyya  kusalaṃ  bhāveyyāti .
Athakho  āyasmato  sārīputtassa  etadahosi  satthāraṃ  kho  bhikkhu sakkatvā
garukatvā   upanissāya   viharanto   akusalaṃ   pajaheyya   kusalaṃ  bhāveyya
dhammaṃ kho ... Saṅghaṃ kho ... Sikkhaṃ kho ... Samādhiṃ kho ... Appamādaṃ kho ...
Paṭisanthāraṃ  kho  bhikkhu  sakkatvā  garukatvā  upanissāya  viharanto  akusalaṃ
pajaheyya kusalaṃ bhāveyyāti.
     {67.1}  Athakho  āyasmato  sārīputtassa  etadahosi ime kho me
dhammā  parisuddhā  pariyodātā  yannūnāhaṃ  ime  dhamme  gantvā  bhagavato
āroceyyaṃ evaṃ me ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā
ca  seyyathāpi  nāma  puriso  suvaṇṇanikkhaṃ  adhigaccheyya  parisuddhaṃ pariyodātaṃ
tassa   evamassa   ayaṃ   kho   me  suvaṇṇanikkho  parisuddho  pariyodāto
yannūnāhaṃ    imaṃ   suvaṇṇanikkhaṃ   gantvā   kammārānaṃ   dasseyyaṃ   evaṃ
me    ayaṃ    suvaṇṇanikkho   sakammāragato   parisuddho   ceva   bhavissati
parisuddhasaṅkhatataro   cāti   evameva  evaṃ  me  ime  dhammā  parisuddhā
pariyodātā   yannūnāhaṃ   ime   dhamme   gantvā  bhagavato  āroceyyaṃ
evaṃ   me   ime  dhammā  parisuddhā  ceva  bhavissanti  parisuddhasaṅkhatatarā
cāti  .  athakho  āyasmā  sārīputto  sāyaṇhasamayaṃ  paṭisallānā vuṭṭhito

--------------------------------------------------------------------------------------------- page122.

Yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi kinnu kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyāti athakho tassa mayhaṃ bhante etadahosi satthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya dhammaṃ kho ... Saṅghaṃ kho ... Sikkhaṃ kho ... Samādhiṃ kho ... Appamādaṃ kho ... Paṭisanthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyāti {67.2} athakho tassa mayhaṃ bhante etadahosi ime kho me dhammā parisuddhā pariyodātā yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ evaṃ me ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā ca seyyathāpi nāma puriso suvaṇṇanikkhaṃ adhigaccheyya parisuddhaṃ pariyodātaṃ tassa evamassa ayaṃ kho me suvaṇṇanikkho parisuddho pariyodāto yannūnāhaṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ evaṃ me ayaṃ suvaṇṇanikkho sakammāragato parisuddho ceva bhavissati parisuddhasaṅkhatataro cāti evameva evaṃ me ime dhammā parisuddhā pariyodātā yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ evaṃ me ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā cāti . sādhu sādhu

--------------------------------------------------------------------------------------------- page123.

Sārīputta satthāraṃ kho sārīputta bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya dhammaṃ kho ... Saṅghaṃ kho ... Sikkhaṃ kho ... Samādhiṃ kho ... Appamādaṃ kho ... Paṭisanthāraṃ kho sārīputta bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyāti. {67.3} Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi so vata bhante bhikkhu satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari agāravo dhammepi so agāravo {67.4} so vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari agāravo dhamme agāravo saṅghepi so agāravo {67.5} so vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāyapi so agāravo {67.6} so vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismimpi so agāravo {67.7} so vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe

--------------------------------------------------------------------------------------------- page124.

Agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamādepi so agāravo {67.8} so vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo. {67.9} So vata bhante bhikkhu satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari sagāravo dhammepi so sagāravo {67.10} so vata bhante bhikkhu satthari sagāravo dhamme sagāravo saṅghe agāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari sagāravo dhamme sagāravo saṅghepi so sagāravo {67.11} so vata bhante bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya agāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāyapi so sagāravo {67.12} so vata bhante bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ agāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya

--------------------------------------------------------------------------------------------- page125.

Sagāravo samādhismimpi so sagāravo {67.13} so vata bhante bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde agāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamādepi so sagāravo {67.14} so vata bhante bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so bhante bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthārepi so sagāravo 1- imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. {67.15} Sādhu sādhu sārīputta sādhu kho tvaṃ sārīputta imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi so vata sārīputta bhikkhu satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so sārīputta bhikkhu satthari agāravo dhammepi so agāravo .pe. so vata sārīputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so sārīputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo @Footnote: 1 Ma. sagāravoti.

--------------------------------------------------------------------------------------------- page126.

Sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo so vata sārīputta bhikkhu satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so sārīputta satthari sagāravo dhammepi so sagāravo .pe. so vata sārīputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati yo so sārīputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthārepi so sagāravo 1- imassa kho sārīputta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.


             The Pali Tipitaka in Roman Character Volume 23 page 121-126. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2587&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2587&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=67&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=67              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4582              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4582              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]