ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                   Vajjīvaggo 4- tatiyo
     [19]  Ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati sārandade cetiye.
Athakho   sambahulā   licchavī   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  ekamantaṃ  nisinne  kho  te
@Footnote: 1 Ma. avigatapemo. evamuparipi .   2 Ma. aniccaṃ dukkhaṃ .  3 Ma. niddasavatthu cāti.
@4 Ma. vajjīsattakavaggo.
Licchavī   bhagavā   etadavoca   satta   vo   licchavī  aparihāniye  dhamme
desessāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti . Evaṃ bhanteti
kho  te  licchavī  bhagavato  paccassosuṃ  .  bhagavā  etadavoca  katame  ca
licchavī    satta    aparihāniyā    dhammā    yāvakīvañca   licchavī   vajjī
abhiṇhasannipātā     1-     bhavissanti     sannipātabahulā     vuḍḍhiyeva
licchavī vajjīnaṃ pāṭikaṅkhā no parihāni.
     {19.1}  Yāvakīvañca  licchavī  vajjī  samaggā  sannipatissanti samaggā
vuṭṭhahissanti    samaggā    vajjikaraṇīyāni   karissanti   vuḍḍhiyeva   licchavī
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {19.2}  Yāvakīvañca  licchavī  vajjī  appaññattaṃ  na  paññāpessanti
paññattaṃ    na    samucchindissanti   yathāpaññatte   porāṇe   vajjidhamme
samādāya vattissanti vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni.
     {19.3}  Yāvakīvañca  licchavī  vajjī ye te vajjīnaṃ vajjimahallakā te
sakkarissanti   garukarissanti   mānessanti   pūjessanti   tesañca  sotabbaṃ
maññissanti vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni.
     {19.4}  Yāvakīvañca  licchavī vajjī yā tā kulitthiyo kulakumāriyo tā
na   okkassa  pasayha  vāsessanti  vuḍḍhiyeva  licchavī  vajjīnaṃ  pāṭikaṅkhā
no parihāni.
     {19.5}  Yāvakīvañca  licchavī  vajjī  yāni tāni vajjīnaṃ vajjicetiyāni
abbhantarāni   ceva   bāhirāni   ca   tāni   sakkarissanti   garukarissanti
mānessanti    pūjessanti    tesañca    dinnapubbaṃ    katapubbaṃ    dhammikaṃ
baliṃ    no    parihāpessanti   vuḍḍhiyeva   licchavī   vajjīnaṃ   pāṭikaṅkhā
no parihāni.
     {19.6}      Yāvakīvañca      licchavī     vajjīnaṃ     arahantesu
@Footnote: 1 Ma. abhiṇhaṃ sannipātā. evamuparipi.
Dhammikārakkhāvaraṇagutti         susaṃvihitā         bhavissati        kinti
anāgatā     ca    arahanto    vijitaṃ    āgaccheyyuṃ    āgatā    ca
arahanto     vijite     phāsuṃ     vihareyyunti     vuḍḍhiyeva    licchavī
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {19.7}    Yāvakīvañca    licchavī    ime    satta   aparihāniyā
dhammā    vajjīsu    ṭhassanti    imesu    ca    sattasu    aparihāniyesu
dhammesu     vajjī     sandississanti     vuḍḍhiyeva     licchavī    vajjīnaṃ
paṭikaṅkhā no parihānīti.



             The Pali Tipitaka in Roman Character Volume 23 page 15-17. https://84000.org/tipitaka/read/roman_read.php?B=23&A=318              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=318              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=19&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=19              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3695              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3695              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]