ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

page151.

Suttantapiṭake aṅguttaranikāyassa aṭṭhakanipāto ---------- namo tassa bhagavato arahato sammāsambuddhassa. Paṇṇāsako mettāvaggo paṭhamo [91] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya aṭṭhānisaṃsā pāṭikaṅkhā katame aṭṭha sukhaṃ supati sukhaṃ paṭibujjhati na pāpakaṃ supinaṃ passati manussānaṃ piyo hoti amanussānaṃ piyo hoti devatā rakkhanti nāssa aggi vā visaṃ vā satthaṃ vā kamati uttariṃ appaṭivijjhanto brahmalokūpago hoti. Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime aṭṭhānisaṃsā pāṭikaṅkhāti.

--------------------------------------------------------------------------------------------- page152.

Yo ca mettaṃ bhāvayati appamāṇaṃ paṭissato tanū saṃyojanā honti passato upadhikkhayaṃ ekampi ce pāṇamaduṭṭhacitto mettāyati kusalaṃ 1- tena hoti sabbeva pāṇe manasānukampi pahūtamariyo ca 2- karoti puññaṃ ye sattasaṇḍaṃ paṭhaviṃ jinitvā rājissayo yajamānānucariyagā sassamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ mettassa cittassa subhāvitassa kalampi te nānubhavanti soḷasiṃ candappabhā tāragaṇāva sabbe (3)- yo na hanati na ghāteti na jināti na jāpaye mettaso sabbabhūtānaṃ verantassa na kenacīti.


             The Pali Tipitaka in Roman Character Volume 23 page 151-152. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3226&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3226&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=91&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=91              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4719              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4719              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]