ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [92]  2  Aṭṭhime  bhikkhave  hetu aṭṭha paccayā ādibrahmacariyikāya
paññāya   appaṭiladdhāya  paṭilābhāya  paṭiladdhāya  bhiyyobhāvāya  vepullāya
bhāvanāya   pāripūriyā   saṃvattanti  .  katame  aṭṭha  idha  bhikkhave  bhikkhu
satthāraṃ   upanissāya   viharati   aññataraṃ   vā   garuṭṭhāniyaṃ  sabrahmacāriṃ
yatthassa   tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ   hoti   pemañca  gāravo  ca
@Footnote: 1 Ma. kasali .   2 Ma. pakaroti .  3 Ma. yathā na agghanti kalampi soḷasiṃ.

--------------------------------------------------------------------------------------------- page153.

Ayaṃ bhikkhave paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {92.1} So taṃ satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca so 1- kālena kālaṃ upasaṅkamitvā paripucchati paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaṭanti 2- anuttānīkatañca uttānīkaronti anekavihitesu ca kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti ayaṃ bhikkhave dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {92.2} So taṃ dhammaṃ sutvā dvayena vūpakāsena sampādeti kāyavūpakāsena ca cittavūpakāsena ca ayaṃ bhikkhave tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {92.3} Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu ayaṃ bhikkhave catuttho hetu catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {92.4} Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ @Footnote: 1 Ma. te. 2 Ma. vivaranti. evamuparipi.

--------------------------------------------------------------------------------------------- page154.

Sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā ayaṃ bhikkhave pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {92.5} Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu ayaṃ bhikkhave chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {92.6} Saṅghagato kho pana anānākathiko hoti atiracchānakathiko sāmaṃ vā dhammaṃ bhāsati paraṃ vā ajjhesati ariyaṃ vā tuṇhībhāvaṃ nātimaññati ayaṃ bhikkhave sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. {92.7} Pañcasu kho pana upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā ... Iti saññā ... iti saṅkhārā ... Iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti ayaṃ bhikkhave aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

--------------------------------------------------------------------------------------------- page155.

Tamenaṃ sabrahmacārī evaṃ sambhāventi [1]- āyasmā satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti ayaṃpi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. {92.8} Taṃ kho panāyamāyasmā satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca so 2- kālena kālaṃ upasaṅkamitvā paripucchati paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaṭanti anuttānīkatañca uttānīkaronti anekavihitesu ca kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti ayaṃpi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. {92.9} Taṃ kho panāyamāyasmā dhammaṃ sutvā dvayena vūpakāsena sampādeti kāyavūpakāsena ca cittavūpakāsena ca addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti ayaṃpi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. {92.10} Sīlavā kho panāyamāyasmā pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti ayaṃpi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. Bahussuto kho @Footnote: 1 Ma. ayaṃ kho . 2 Ma. te.

--------------------------------------------------------------------------------------------- page156.

Panāyamāyasmā sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti ayaṃpi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. {92.11} Āraddhaviriyo kho panāyamāyasmā viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti ayaṃpi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. {92.12} Saṅghagato kho panāyamāyasmā anānākathiko hoti atiracchānakathiko sāmaṃ vā dhammaṃ bhāsati paraṃ vā ajjhesati ariyaṃ vā tuṇhībhāvaṃ nātimaññati addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti ayaṃpi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. {92.13} Pañcasu kho panāyamāyasmā upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā ... Iti saññā ... Iti saṅkhārā ... Iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti ayaṃpi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. Ime kho bhikkhave aṭṭha hetū aṭṭha

--------------------------------------------------------------------------------------------- page157.

Paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti.


             The Pali Tipitaka in Roman Character Volume 23 page 152-157. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3260&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3260&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=92&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=92              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4775              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4775              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]