ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [97]  7  Ekaṃ  samayaṃ  bhagavā rājagahe viharati gijjhakūṭe pabbate.
Acirapakkante   devadatte   tatra  kho  bhagavā  devadattaṃ  ārabbha  bhikkhū
āmantesi  sādhu  bhikkhave  bhikkhu  kālena  kālaṃ  attavipattiṃ paccavekkhitā
hoti   sādhu   bhikkhave   bhikkhu   kālena  kālaṃ  paravipattiṃ  paccavekkhitā
hoti   sādhu   bhikkhave  bhikkhu  kālena  kālaṃ  attasampattiṃ  paccavekkhitā
hoti  sādhu  bhikkhave  bhikkhu  kālena  kālaṃ  parasampattiṃ paccavekkhitā hoti
aṭṭhahi   bhikkhave   asaddhammehi   abhibhūto   pariyādinnacitto   devadatto
āpāyiko nerayiko kappaṭṭho atekiccho
     {97.1} katamehi aṭṭhahi lābhena [1]- bhikkhave abhibhūto pariyādinnacitto
devadatto  āpāyiko  nerayiko  kappaṭṭho  atekiccho  alābhena bhikkhave
yasena  bhikkhave  ayasena  bhikkhave  sakkārena bhikkhave asakkārena bhikkhave
pāpicchatāya   bhikkhave   pāpamittatāya  bhikkhave  abhibhūto  pariyādinnacitto
devadatto   āpāyiko   nerayiko   kappaṭṭho   atekiccho  imehi  kho
bhikkhave   aṭṭhahi   asaddhammehi   abhibhūto   pariyādinnacitto   devadatto
@Footnote: 1 Ma. hi.
Āpāyiko nerayiko kappaṭṭho atekiccho.
     Sādhu   bhikkhave  bhikkhu  uppannaṃ  lābhaṃ  abhibhuyya  abhibhuyya  vihareyya
uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ   uppannaṃ   sakkāraṃ
uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ  pāpamittataṃ  abhibhuyya
abhibhuyya   vihareyya   kiñca   bhikkhave   bhikkhu   atthavasaṃ  paṭicca  uppannaṃ
lābhaṃ   abhibhuyya   abhibhuyya   vihareyya  .pe.  yañhissa  bhikkhave  uppannaṃ
lābhaṃ   anabhibhuyya  viharato  uppajjeyyuṃ  āsavā  vighātapariḷāhā  uppannaṃ
lābhaṃ  abhibhuyya  viharato  evaṃsa  te  āsavā  vighātapariḷāhā  na  honti
yañhissa   bhikkhave   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ
uppannaṃ   sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ
pāpamittataṃ   anabhibhuyya   viharato   uppajjeyyuṃ   āsavā  vighātapariḷāhā
uppannaṃ  pāpamittataṃ  abhibhuyya  viharato  evaṃsa  te āsavā vighātapariḷāhā
na  honti  idaṃ  kho  bhikkhave  bhikkhu  atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya
abhibhuyya   vihareyya   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ  ayasaṃ
uppannaṃ   sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ
pāpamittataṃ abhibhuyya abhibhuyya vihareyya
     {97.2}  tasmā  tiha  bhikkhave evaṃ sikkhitabbaṃ uppannaṃ lābhaṃ abhibhuyya
abhibhuyya   viharissāma   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ  uppannaṃ  ayasaṃ
uppannaṃ   sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ
pāpamittataṃ   abhibhuyya   abhibhuyya   viharissāmāti   evañhi   vo  bhikkhave
sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 23 page 162-163. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3463              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3463              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=97&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4806              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4806              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]