ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

page164.

[98] 8 Ekaṃ samayaṃ āyasmā uttaro mahisavatthusmiṃ viharati saṅkheyyake pabbate vaṭṭajālikāyaṃ 1- . tatra kho āyasmā uttaro bhikkhū āmantesi sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotīti. Tena kho pana samayena vessavaṇo 2- mahārājā uttaradisāya dakkhiṇadisaṃ gacchati kenacideva karaṇīyena assosi kho vessavaṇo mahārājā āyasmato uttarassa mahisavatthusmiṃ saṅkheyyake pabbate vaṭṭajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ desentassa sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotīti {98.1} athakho vessavaṇo mahārājā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva mahisavatthusmiṃ saṅkheyyake pabbate vaṭṭajālikāyaṃ antarahito devesu tāvatiṃsesu pāturahosi athakho vessavaṇo mahārājā yena sakko devānamindo tenupasaṅkami upasaṅkamitvā @Footnote: 1 Sī. dhavajālikāyaṃ. Ma. vaṭajālikāyaṃ. evamuparipi. 2 vessavaṇṇotipi.

--------------------------------------------------------------------------------------------- page165.

Sakkaṃ devānamindaṃ etadavoca yagghe mārisa jāneyyāsi eso āyasmā uttaro mahisavatthusmiṃ saṅkheyyake pabbate vaṭṭajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ deseti sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ .pe. Parasampattiṃ paccavekkhitā hotīti. Athakho sakko devānamindo seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva devesu tāvatiṃsesu antarahito mahisavatthusmiṃ saṅkheyyake pabbate vaṭṭajālikāyaṃ āyasmato uttarassa sammukhe pāturahosi athakho sakko devānamindo yenāyasmā uttaro tenupasaṅkami upasaṅkamitvā āyasmantaṃ uttaraṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho sakko devānamindo āyasmantaṃ uttaraṃ etadavoca {98.2} saccaṃ kira bhante āyasmā uttaro bhikkhūnaṃ evaṃ dhammaṃ desesi sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ .pe. parasampattiṃ paccavekkhitā hotīti . evaṃ devānamindāti . kiṃ pana 1- bhante āyasmato uttarassa sakaṃ paṭibhāṇaṃ udāhu tassa bhagavato vacanaṃ arahato sammāsambuddhassāti . tenahi devānaminda upamaṃ te karissāmi upamāyamidhekacce viññū purisā bhāsitassa atthaṃ ājānanti {98.3} seyyathāpi devānaminda gāmassa vā nigamassa vā avidūre mahādhaññarāsi tato mahājanakāyo dhaññaṃ āhareyya kāyehipi 2- sīsakehipi 3- uccaṅkehipi 4- @Footnote: 1 Ma. panidaṃ . 2 Ma. kājehipi. Yu. kācehipi . 3 Ma. Yu. piṭakehipi. @4 Ma. Yu. ucchaṅgehipi.

--------------------------------------------------------------------------------------------- page166.

Añjalīhipi yo nu kho devānaminda [1]- mahājanakāyaṃ upasaṅkamitvā evaṃ puccheyya kuto imaṃ dhaññaṃ āharathāti kathaṃ byākaramāno nu kho devānaminda so mahājanakāyo sammā byākaramāno byākareyyāti . amumhā mahādhaññarāsimhā āharāmāti kho bhante so mahājanakāyo sammā byākaramāno byākareyyāti . Evameva kho devānaminda yaṅkiñci subhāsitaṃ sabbantaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tato upādāyupādāya mayaṃ dhaññaṃ 2- ca bhaṇāmāti. {98.4} Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ āyasmatā uttarena yaṅkiñci subhāsitaṃ sabbantaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tato upādāyupādāya mayaṃ dhaññaṃ 2- ca bhaṇāmāti evamidaṃ bhante uttara ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi {98.5} sādhu bhikkhave bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti sādhu bhikkhave bhikkhu kālena kālaṃ paravipattiṃ attasampattiṃ parasampattiṃ paccavekkhitā hoti aṭṭhahi bhikkhave asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho katamehi aṭṭhahi lābhena [3]- bhikkhave abhibhūto pariyādinnacitto devadatto āpayiko nerayiko kappaṭṭho atekiccho alābhena bhikkhave yasena bhikkhave ayasena bhikkhave sakkārena bhikkhave asakkārena @Footnote: 1 Ma. taṃ . 2 Ma. mayañcaññe ca. Yu. mayañca aññe ca . 3 Ma. hi.

--------------------------------------------------------------------------------------------- page167.

Bhikkhave pāpicchatāya bhikkhave pāpamittatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho imehi kho bhikkhave aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho {98.6} sādhu bhikkhave bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ alābhaṃ uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. Kiñca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ alābhaṃ uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya yañhissa bhikkhave uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā uppannaṃ lābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti yañhissa bhikkhave uppannaṃ alābhaṃ uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā uppannaṃ pāpamittataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ alābhaṃ uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ

--------------------------------------------------------------------------------------------- page168.

Pāpicchataṃ uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya {98.7} tasmā tiha bhikkhave evaṃ sikkhitabbaṃ uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma uppannaṃ alābhaṃ uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti evañhi vo bhikkhave sikkhitabbanti . ettāvatā bhante uttara manussesu catasso parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo nāyaṃ dhammapariyāyo kismiñci patiṭṭhito 1- uggaṇhātu bhante āyasmā uttaro imaṃ dhammapariyāyaṃ pariyāpuṇātu bhante āyasmā uttaro imaṃ dhammapariyāyaṃ dhāretu bhante āyasmā uttaro imaṃ dhammapariyāyaṃ atthasañhito ayaṃ bhante dhammapariyāyo ādibrahmacariyakoti 2-.


             The Pali Tipitaka in Roman Character Volume 23 page 164-168. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3499&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3499&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=98&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=98              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4811              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4811              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]