ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [100]  10  Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā
tīre  .  tena  kho  pana samayena bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu
bhikkhūhi    āpattiyā    codiyamāno    aññenāññaṃ   paṭicarati   bahiddhā
kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti.
     {100.1}    Athakho    bhagavā    bhikkhū   āmantesi   niddhamathetaṃ
bhikkhave    puggalaṃ    niddhamathetaṃ    bhikkhave   puggalaṃ   apaneyyo   1-
bhikkhave      puggalo    kiṃ    [2]-    paraputto    viheṭheti    3-
@Footnote: 1 Sī. apaneyyo so. Ma. apaneyyaso .   2 Sī. Ma. Yu. vo.
@3 Sī. putto viheṭhiyati. Ma. tena paraputtena visodhitena. Yu. puttā viheṭheti.
Idha     bhikkhave     ekaccassa     puggalassa     tādisaṃyeva     hoti
abhikkantaṃ     paṭikkantaṃ    ālokitaṃ    vilokitaṃ    sammiñjitaṃ    pasāritaṃ
saṅghāṭipattacīvaradhāraṇaṃ        seyyathāpi       aññesaṃ       bhaddakānaṃ
bhikkhūnaṃ   yāvassa   bhikkhū   āpattiṃ   na   passanti   yato   ca   khvassa
bhikkhū    āpattiṃ    passanti    tamenaṃ    evaṃ   jānanti   samaṇadūsīvāyaṃ
samaṇapalāpo     samaṇakaraṇḍavoti    tamenaṃ    iti    viditvā    bahiddhā
nāsenti taṃ kissa hetu mā aññe bhaddake bhikkhū dūsesīti.
     {100.2}   Seyyathāpi   bhikkhave   sampanne   yavakaraṇe   yavadūsī
jāyetha    yavapalāpo    yavakaraṇḍavo   tassa   tādisaṃyeva   mūlaṃ   hoti
seyyathāpi    aññesaṃ    bhaddakānaṃ   yavānaṃ   tādisaṃyeva   nālaṃ   hoti
seyyathāpi   aññesaṃ   bhaddakānaṃ   yavānaṃ  tādisaṃyeva  palāsaṃ  1-  hoti
seyyathāpi   aññesaṃ   bhaddakānaṃ   yavānaṃ   yāvassa   sīsaṃ  na  nibbattati
yato   ca   khvassa   sīsaṃ   nibbattati  tamenaṃ  evaṃ  jānanti  yavadūsīvāyaṃ
yavapalāpo   yavakaraṇḍavoti   tamenaṃ   iti   viditvā  samūlaṃ  uppāṭetvā
bahiddhā    yavakaraṇassa    chaḍḍenti    taṃ   kissa   hetu   mā   aññe
bhaddakeyeva   dūsesīti   evameva   kho  bhikkhave  idhekaccassa  puggalassa
tādisaṃyeva    hoti   abhikkantaṃ   paṭikkantaṃ  ālokitaṃ  vilokitaṃ  sammiñjitaṃ
pasāritaṃ     saṅghāṭipattacīvaradhāraṇaṃ    seyyathāpi    aññesaṃ    bhaddakānaṃ
bhikkhūnaṃ   yāvassa   bhikkhū   āpattiṃ  na  passanti  yato  ca  khvassa  bhikkhū
āpattiṃ   passanti   tamenaṃ   evaṃ   jānanti   samaṇadūsīvāyaṃ  samaṇapalāpo
samaṇakaraṇḍavoti    tamenaṃ    iti    viditvā    bahiddhā   nāsenti   taṃ
@Footnote: 1 Ma. pattaṃ.
Kissa hetu mā aññe bhaddake bhikkhū dūsesīti.
     {100.3}  Seyyathāpi  bhikkhave  mahato dhaññarāsissa phusayamānassa 1-
tattha   yāni   tāni   dhaññāni   daḷhāni   sāravantāni  tāni  ekamantaṃ
puñjaṃ   hoti   yāni   pana   tāni   dhaññāni  dubbalāni  palāpāni  tāni
vāto  ekamantaṃ  apavahati  tamenaṃ  sāmikā  sammajjaniṃ  gahetvā bhiyyoso
mattāya   apasammajjanti   taṃ   kissa  hetu  mā  aññe  bhaddake  dhaññe
dūsesīti  evameva  kho  bhikkhave  idhekaccassa  puggalassa  tādisaṃyeva hoti
abhikkantaṃ     paṭikkantaṃ    ālokitaṃ    vilokitaṃ    sammiñjitaṃ    pasāritaṃ
saṅghāṭipattacīvaradhāraṇaṃ     seyyathāpi     aññesaṃ    bhaddakānaṃ    bhikkhūnaṃ
yāvassa   bhikkhū   āpattiṃ  na  passanti  yato  ca  khvassa  bhikkhū  āpattiṃ
passanti     tamenaṃ     evaṃ    jānanti    samaṇadūsīvāyaṃ    samaṇapalāpo
samaṇakaraṇḍavoti    tamenaṃ    iti    viditvā    bahiddhā   nāsenti   taṃ
kissa hetu mā aññe bhaddake bhikkhū dūsesīti.
     {100.4}   Seyyathāpi   bhikkhave  puriso  udapānanāḷiyatthiko  2-
tiṇhaṃ   kudhāriṃ   3-  ādāya  vanaṃ  paviseyya  so  tantadeva  4-  rukkhaṃ
kudhāripāsena    ākoṭeti    tattha   yāni   tāni   rukkhāni   daḷhāni
sāravantāni    tāni    kudhāripāsena   ākoṭitāni   kakkhaḷaṃ   paṭinadanti
yāni    pana   tāni   rukkhāni   antopūtīni   avassutāni   kasambujātāni
tāni  kudhāripāsena  ākoṭitāni  daddaraṃ  paṭinadanti  tamenaṃ  mūle  chindati
mūle  chinditvā  agge  chindati  agge chinditvā anto suvisodhitaṃ visodheti
anto  suvisodhitaṃ  visodhetvā  udapānanāḷiṃ  5-  yojeti  evameva  kho
@Footnote: 1 Sī. Yu. vuyhamānassa. Ma. phuṇamānassa .  2 Ma. udapānapanāḷiyatthiko.
@3 Ma. kuṭhāriṃ. evamuparipi .  4 Ma. yaṃ yadeva .   5 Ma. udapānapanāḷiṃ.
Bhikkhave   idhekaccassa   puggalassa  tādisaṃyeva  hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ     vilokitaṃ     sammiñjitaṃ    pasāritaṃ    saṅghāṭipattacīvaradhāraṇaṃ
seyyathāpi   aññesaṃ   bhaddakānaṃ   bhikkhūnaṃ   yāvassa   bhikkhū  āpattiṃ  na
passanti   yato   ca   khvassa   bhikkhū   āpattiṃ   passanti  tamenaṃ  evaṃ
jānanti     samaṇadūsīvāyaṃ     samaṇapalāpo     samaṇakaraṇḍavoti     tamenaṃ
iti   viditvā   bahiddhā   nāsenti   taṃ   kissa   hetu   mā   aññe
bhaddake bhikkhū dūsesīti.
         Saṃvāsāya vijānetha 1-        pāpicchakodhano iti
         makkhī thambhī palāsī ca          issukī maccharī saṭho
         saṇhavāco 2- janavati      samaṇo viya bhāsati
         raho karoti karaṇaṃ              pāpadiṭṭhi anādaro
         saṃsappī ca musāvādī           taṃ viditvā yathākathaṃ
         sabbe samaggā hutvāna     abhinibbajjayātha naṃ
         kāraṇḍavaṃ niddhamavā 3-    kasambuṃ apakassavā 4-
         tato palāpe vāhetha         assamaṇe samaṇamānine 5-
         niddhamitvā pāpicchaṃ 6-     pāpalācāragocare 7-
         suddhāsuddhehi saṃvāsaṃ         kappayavho paṭissatā
         tato samaggā nipakā         dukkhassantaṃ karissathāti.
@Footnote: 1 Ma. vijānātha .  2 Ma. santavāco .  3 Ma. Yu. niddhamatha .  4 Ma. Yu. apakassatha.
@5 Yu. samaṇamānino .  6 Ma. Yu. pāpicche .   7 Ma. Yu. pāpaācāragocare.
                   Mettāvaggo paṭhamo.
                        Tassuddānaṃ
         mettapaññā ca dve ca       piye dve cāppiye dve ca
         lokalokavipattiyo            devadatto ca uttaro
         nando kāraṇḍavena cāti 1-.
                     ------------



             The Pali Tipitaka in Roman Character Volume 23 page 170-174. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3642              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3642              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=100&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=100              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4824              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4824              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]