ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                     Mahāvaggo dutiyo
     [101]  11  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā verañjāyaṃ viharati
naḷerupūcimaṇḍarukkhamūle  2-  .  athakho  verañjo  brāhmaṇo  yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno kho verañjo
brāhmaṇo bhagavantaṃ etadavoca
     {101.1}  sutametaṃ  bho  gotama samaṇo gotamo na brāhmaṇe jiṇṇe
vuḍḍhe   mahallake  addhagate  vayoanuppatte  abhivādeti  vā  paccuṭṭheti
vā  āsanena  vā  nimantetīti  tayidaṃ  bho  gotama tatheva na hi bhavaṃ gotama
brāhmaṇe  jiṇṇe  vuḍḍhe  mahallake  addhagate  vayoanuppatte abhivādeti
vā paccuṭṭheti vā āsanena vā nimanteti tayidaṃ bho gotama na sampannamevāti.
Nāhantaṃ   brāhmaṇa   passāmi   sadevake   loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   yamahaṃ   abhivādeyyaṃ   vā
paccuṭṭheyyaṃ   vā  āsanena  vā  nimanteyyaṃ  yañhi  brāhmaṇa  tathāgato
@Footnote: 1 Ma.    mettaṃ paññā ca dve pīyā     dve lokā dve vipattiyo
@           devadatto ca uttaro            nando kāraṇḍavena cāti.
@2 Ma. naḷerupucimaṇḍamūle. evamuparipi.

--------------------------------------------------------------------------------------------- page175.

Abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya muddhāpi tassa vipateyyāti. {101.2} Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya arasarūpo samaṇo gotamoti ye te brāhmaṇa rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā 1- āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya arasarūpo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {101.3} Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya nibbhogo samaṇo gotamoti ye te brāhmaṇa rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya nibbhogo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {101.4} Akiriyavādo bhavaṃ gotamoti . atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti ahañhi brāhmaṇa akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ @Footnote: 1 Sī. Yu. anabhāvakatā. evamuparipi.

--------------------------------------------------------------------------------------------- page176.

Akiriyaṃ vadāmi ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {101.5} Ucchedavādo bhavaṃ gotamoti . atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamoti ahañhi brāhmaṇa ucchedaṃ vadāmi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {101.6} Jegucchī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamoti ahañhi brāhmaṇa jegucchaṃ 1- vadāmi kāyaduccaritena vacīduccaritena manoduccaritena [2]- anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jegucchaṃ vadāmi 3- ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {101.7} Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamoti ahañhi brāhmaṇa vinayāya dhammaṃ desemi rāgassa dosassa mohassa @Footnote: 1 Ma. jigucchāmi . 2 Ma. jigucchāmi . 3 Ma. jegucchaṃ vadāmīti pāṭhadvayaṃ natthi.

--------------------------------------------------------------------------------------------- page177.

Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {101.8} Tapassī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamoti tapanīyāhaṃ brāhmaṇa pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ yassa kho brāhmaṇa tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tamahaṃ tapassīti vadāmi tathāgatassa kho brāhmaṇa tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {101.9} Appagabbho bhavaṃ gotamoti . atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya appagabbho samaṇo gotamoti yassa kho brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tamahaṃ appagabbhoti vadāmi tathāgatassa kho

--------------------------------------------------------------------------------------------- page178.

Brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya appagabbho samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesi. {101.10} Seyyathāpi brāhmaṇa kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammāadhisayitāni sammāpariseditāni sammāparibhāvitāni yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbijjheyya kinti svāssa vacanīyo jeṭṭho vā kaniṭṭho vāti . Jeṭṭhotissa bho gotama vacanīyo so hi nesaṃ bho gotama jeṭṭho hotīti. {101.11} Evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā ekova loke anuttaraṃ sammāsambodhiṃ abhisambuddho ahañhi brāhmaṇa jeṭṭho seṭṭho lokassa āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ {101.12} so kho ahaṃ brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja vihāsiṃ 1- vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja vihāsiṃ pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca @Footnote: 1 Ma. viharāmi. evamuparipi.

--------------------------------------------------------------------------------------------- page179.

Kāyena paṭisaṃvedesiṃ 1- yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja vihāsiṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihāsiṃ {101.13} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ so anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi {101.14} ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato ayaṃ kho me brāhmaṇa paṭhamā abhinibbidhā ahosi @Footnote: 1 Ma. paṭisaṃvedemi.

--------------------------------------------------------------------------------------------- page180.

Kukkuṭacchāpakasseva aṇḍakosamhā {101.15} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi {101.16} ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato ayaṃ kho me brāhmaṇa dutiyā abhinibbidhā ahosi kukkuṭacchāpakasseva aṇḍakosamhā so evaṃ samāhite citte parisuddhe pariyodāte

--------------------------------------------------------------------------------------------- page181.

Anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ {101.17} ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato ayaṃ kho me brāhmaṇa tatiyā abhinibbidhā ahosi kukkuṭacchāpakasseva aṇḍakosamhāti. Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca jeṭṭho bhavaṃ gotamo seṭṭho bhavaṃ gotamo abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā

--------------------------------------------------------------------------------------------- page182.

Gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.


             The Pali Tipitaka in Roman Character Volume 23 page 174-182. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3722&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3722&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=101&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=101              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4845              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4845              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]