ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [109] 19 Ekaṃ samayaṃ bhagavā verañjāyaṃ viharati naḷerupucimaṇḍe 9-.
Athakho   pahārādo   asurindo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ ṭhitaṃ kho pahārādaṃ
asurindaṃ   bhagavā   etadavoca   api  pana  pahārāda  asurā  mahāsamudde
abhiramantīti   .   abhiramanti   bhante  asurā  mahāsamuddeti  .  kati  pana
pahārāda  mahāsamudde  acchariyā  abbhutadhammā  10-  ye  disvā  disvā
asurā  mahāsamudde  abhiramantīti  .  aṭṭha  bhante  mahāsamudde  acchariyā
abbhutadhammā    ye   disvā   disvā   asurā   mahāsamudde   abhiramanti
katame    aṭṭha    mahāsamuddo    bhante   anupubbaninno   anupubbapoṇo
@Footnote: 1 Ma. te .  2 Ma. subaddhā ye .   3 Ma. phassena baddhāti .  4 Ma. ruṇṇena.
@5 Ma. ākappena .  6 Ma. vanabhaṅgena. 7 Ma. gandhena .   8 Ma. rasena.
@9 Ma. naḷerupucimaṇḍamūle .   10 Ma. abbhutā dhammā. evamuparipi.
Anupubbapabbhāro   nāyatakeneva   papāto   yampi   bhante   mahāsamuddo
anupubbaninno      anupubbapoṇo      anupubbapabbhāro     nāyatakeneva
papāto   ayaṃ   bhante   mahāsamudde   paṭhamo   acchariyo   abbhutadhammo
yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     {109.1}  Puna  caparaṃ  bhante mahāsamuddo ṭhitadhammo velannātivattati
yampi   bhante   mahāsamuddo   ṭhitadhammo   velannātivattati   ayaṃ  bhante
mahāsamudde   dutiyo   acchariyo  abbhutadhammo  yaṃ  disvā  disvā  asurā
mahāsamudde   abhiramanti   .  puna  caparaṃ  bhante  mahāsamuddo  na  matena
kuṇapena  saṃvattati  1-  yaṃ  hoti  mahāsamudde  mataṃ  kuṇapaṃ taṃ khippameva tīraṃ
vāheti  thalaṃ  ussādeti  2-  yampi  bhante mahāsamuddo na matena kuṇapena
saṃvattati  yaṃ  hoti  mahāsamudde  mataṃ  kuṇapaṃ  taṃ  khippameva tīraṃ vāheti thalaṃ
ussādeti   ayaṃ  bhante  mahāsamudde  tatiyo  acchariyo  abbhutadhammo  yaṃ
disvā disvā asurā mahāsamudde abhiramanti.
     {109.2}  Puna  caparaṃ  bhante  yā kāci mahānadiyo seyyathīdaṃ gaṅgā
yamunā   aciravatī   sarabhū   mahī  tā  mahāsamuddaṃ  patvā  jahanti  purimāni
nāmagottāni   mahāsamuddotveva   saṅkhayaṃ   gacchanti   yampi  bhante  yā
kāci   mahānadiyo   seyyathīdaṃ   gaṅgā  yamunā  aciravatī  sarabhū  mahī  tā
mahāsamuddaṃ   patvā   jahanti   purimāni   nāmagottāni  mahāsamuddotveva
saṅkhayaṃ    gacchanti    ayaṃ    bhante   mahāsamudde   catuttho   acchariyo
abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     {109.3}   Puna  caparaṃ  bhante  yā  kāci  3-  loke  savantiyo
@Footnote: 1 Ma. saṃvasati .  2 Ma. ussāreti. evamuparipi .   3 Ma. yā ca.
Mahāsamuddaṃ   appenti   yā   ca  antalikkhā  dhārā  papatanti  na  tena
mahāsamuddassa   unnattaṃ   1-  vā  pūrattaṃ  vā  paññāyati  yampi  bhante
yā   kāci  loke  savantiyo  mahāsamuddaṃ  appenti  yā  ca  antalikkhā
dhārā  papatanti  na  tena  mahāsamuddassa  unnattaṃ  1-  vā  pūrattaṃ  vā
paññāyati   ayaṃ   bhante   mahāsamudde   pañcamo  acchariyo  abbhutadhammo
yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     {109.4}  Puna  caparaṃ  bhante  mahāsamuddo ekaraso loṇaraso yampi
bhante  mahāsamuddo  ekaraso  loṇaraso  ayaṃ  bhante  mahāsamudde chaṭṭho
acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     {109.5}  Puna  caparaṃ  bhante  mahāsamuddo  bahuratano  anekaratano
tatrīmāni  ratanāni  seyyathīdaṃ  muttā  maṇi  veḍuriyo  saṅkho  silā pavāḷaṃ
rajataṃ   jātarūpaṃ   lohitaṅgo  2-  masāragallaṃ  yampi  bhante  mahāsamuddo
bahuratano  anekaratano  tatrīmāni  ratanāni  seyyathīdaṃ  muttā maṇi veḍuriyo
saṅkho   silā   pavāḷaṃ  rajataṃ  jātarūpaṃ  lohitaṅgo  2-  masāragallaṃ  ayaṃ
bhante   mahāsamudde  sattamo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā
asurā mahāsamudde abhiramanti.
     {109.6}  Puna  caparaṃ  bhante  mahāsamuddo  mahataṃ  bhūtānaṃ āvāso
tatrīme  bhūtā  timitimiṅgalā  timiramiṅgalā  3-  asurā  nāgā   gandhabbā
santi     mahāsamudde    yojanasatikāpi    attabhāvā    dviyojanasatikāpi
attabhāvā   tiyojanasatikāpi   attabhāvā    catuyojanasatikāpi   attabhāvā
pañcayojanasatikāpi      attabhāvā     yampi     bhante     mahāsamuddo
@Footnote: 1 Ma. ūnattaṃ .   2 Ma. lohitako .   3 Ma. timi timiṅgalo timirapiṅgalo.
@evamuparipi.
Mahataṃ  bhūtānaṃ  āvāso  tatrīme  bhūtā  timitimiṅgalā  timiramiṅgalā  asurā
nāgā   gandhabbā   santi  mahāsamudde  yojanasatikāpi  attabhāvā  .pe.
Tiyojanasatikāpi    catuyojanasatikāpi   pañcayojanasatikāpi   attabhāvā   ayaṃ
bhante   mahāsamudde  aṭṭhamo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā
asurā  mahāsamudde  abhiramanti  .  ime  kho  bhante  mahāsamudde  aṭṭha
acchariyā abbhutadhammā ye disvā disvā asurā mahāsamudde abhiramanti.
     {109.7}  Api  pana  bhante  bhikkhū  imasmiṃ dhammavinaye abhiramantīti.
Abhiramanti  pahārāda  bhikkhū  imasmiṃ  dhammavinayeti  .  kati pana bhante imasmiṃ
dhammavinaye   acchariyā   abbhutadhammā   ye  disvā  disvā  bhikkhū  imasmiṃ
dhammavinaye  abhiramantīti  .  aṭṭha  pahārāda  imasmiṃ  dhammavinaye  acchariyā
abbhutadhammā   ye   disvā   disvā  bhikkhū  imasmiṃ  dhammavinaye  abhiramanti
katame    aṭṭha    seyyathāpi    pahārāda   mahāsamuddo   anupubbaninno
anupubbapoṇo    anupubbapabbhāro    nāyatakeneva    papāto   evameva
kho    pahārāda    imasmiṃ    dhammavinaye   anupubbasikkhā   anupubbakiriyā
anupubbapaṭipadā     nāyatakeneva    aññāpaṭivedho    yampi    pahārāda
imasmiṃ    dhammavinaye    anupubbasikkhā    anupubbakiriyā    anupubbapaṭipadā
nāyatakeneva    aññāpaṭivedho    ayaṃ   pahārāda   imasmiṃ   dhammavinaye
paṭhamo   acchariyo   abbhutadhammo   yaṃ   disvā   disvā   bhikkhū   imasmiṃ
dhammavinaye abhiramanti.
     {109.8} Seyyathāpi pahārāda mahāsamuddo ṭhitadhammo velaṃ nātivattati
evameva  kho  pahārāda  yaṃ  mayā  sāvakānaṃ  sikkhāpadaṃ  paññattaṃ  taṃ mama
Sāvakā   jīvitahetupi   nātikkamanti   yampi   pahārāda   mayā  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   taṃ   mama   sāvakā   jīvitahetupi  nātikkamanti  ayaṃ
pahārāda   imasmiṃ  dhammavinaye  dutiyo  acchariyo  abbhutadhammo  yaṃ  disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     {109.9}  Seyyathāpi  pahārāda  mahāsamuddo  na  matena  kuṇapena
saṃvattati  1-  yaṃ  hoti  mahāsamudde  mataṃ  kuṇapaṃ  taṃ khippameva tīraṃ vāheti
thalaṃ  ussādeti  evameva kho pahārāda yo so puggalo dussīlo pāpadhammo
asucisaṅkassarasamācāro     paṭicchannakammanto    assamaṇo    samaṇapaṭiñño
abrahmacārī   brahmacārīpaṭiñño   antopūti  avassuto  kasambukajāto  2-
na  tena  saṅgho  saṃvasati  khippameva  naṃ  sannipatitvā  ukkhipati kiñcāpi so
hoti  majjhe  bhikkhusaṅghassa  nisinno  athakho  so ārakāva saṅghamhā saṅgho
ca tena yampi pahārāda yo puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro
paṭicchannakammanto   assamaṇo  samaṇapaṭiñño  abrahmacārī  brahmacārīpaṭiñño
antopūti  avassuto  kasambukajāto  na  tena  saṅgho  saṃvasati  khippaṃyeva naṃ
sannipatitvā   ukkhipati  kiñcāpi  so  hoti  majjhe  bhikkhusaṅghassa  nisinno
athakho  so  ārakāva  saṅghamhā  saṅgho  ca  tena  ayaṃ  pahārāda imasmiṃ
dhammavinaye  tatiyo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā bhikkhū imasmiṃ
dhammavinaye abhiramanti.
     {109.10} Seyyathāpi pahārāda yā kāci mahānadiyo seyyathīdaṃ gaṅgā
yamunā  aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni
@Footnote: 1 Ma. saṃvasati .  2 Ma. kasambujāto. evamuparipi.
Mahāsamuddotveva  saṅkhayaṃ  gacchanti  evameva  kho  pahārāda  cattārome
vaṇṇā   khattiyā   brāhmaṇā   vessā   suddā  te  tathāgatappavedite
dhammavinaye  agārasmā  anagāriyaṃ  pabbajitvā  jahanti purimāni nāmagottāni
samaṇo    sakyaputtiyotveva   1-   saṅkhayaṃ   gacchanti   yampi   pahārāda
cattārome    vaṇṇā    khattiyā   brāhmaṇā   vessā   suddā   te
tathāgatappavedite    dhammavinaye    agārasmā    anagāriyaṃ    pabbajitvā
jahanti   purimāni   nāmagottāni   samaṇo  sakyaputtiyotveva  1-  saṅkhayaṃ
gacchanti   ayampi   pahārāda   imasmiṃ   dhammavinaye   catuttho   acchariyo
abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     {109.11}   Seyyathāpi   pahārāda  yā  kāci  loke  savantiyo
mahāsamuddaṃ   appenti   yā   ca  antalikkhā  dhārā  papatanti  na  tena
mahāsamuddassa   unnattaṃ   vā   pūrattaṃ   vā   paññāyati  evameva  kho
pahārāda  bahū  cepi  bhikkhū  anupādisesāya  nibbānadhātuyā  parinibbāyanti
na   tena   nibbānadhātuyā   unnattaṃ  vā  pūrattaṃ  vā  paññāyati  yampi
pahārāda  bahū  cepi  bhikkhū  anupādisesāya  nibbānadhātuyā  parinibbāyanti
na   tena   nibbānadhātuyā   unnattaṃ   vā  pūrattaṃ  vā  paññāyati  ayaṃ
pahārāda   imasmiṃ   dhammavinaye   pañcamo   acchariyo   abbhutadhammo   yaṃ
disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     {109.12}    Seyyathāpi    pahārāda    mahāsamuddo   ekaraso
loṇaraso    evameva    kho   pahārāda   ayaṃ   dhammavinayo   ekaraso
vimuttiraso     yampi     pahārāda     ayaṃ     dhammavinayo    ekaraso
@Footnote: 1 Ma. samaṇā sakyaputtiyā tveva.
Vimuttiraso    ayaṃ   pahārāda   imasmiṃ   dhammavinaye   chaṭṭho   acchariyo
abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     {109.13}  Seyyathāpi  pahārāda mahāsamuddo bahuratano anekaratano
tatrīmāni  ratanāni  seyyathīdaṃ  muttā  maṇi  veḍuriyo  saṅkho  silā pavāḷaṃ
rajataṃ   jātarūpaṃ   lohitaṅgo   masāragallaṃ  evameva  kho  pahārāda  ayaṃ
dhammavinayo    bahuratano    anekaratano   tatrīmāni   ratanāni   seyyathīdaṃ
cattāro   satipaṭṭhānā   cattāro   sammappadhānā  cattāro  iddhipādā
pañcindriyāni   pañca   balāni   satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko
maggo    yampi   pahārāda   ayaṃ   dhammavinayo   bahuratano   anekaratano
tatrīmāni    ratanāni    seyyathīdaṃ    cattāro   satipaṭṭhānā   cattāro
sammappadhānā    cattāro    iddhipādā   pañcindriyāni   pañca   balāni
satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko   maggo  ayaṃ  pahārāda  imasmiṃ
dhammavinaye    sattamo    acchariyo   abbhutadhammo   yaṃ   disvā   disvā
bhikkhū imasmiṃ dhammavinaye abhiramanti.
     {109.14}  Seyyathāpi  pahārāda mahāsamuddo mahataṃ bhūtānaṃ āvāso
tatrīme  bhūtā  timitimiṅgalā  timiramiṅgalā  asurā  nāgā  gandhabbā  santi
mahāsamudde    yojanasatikāpi   attabhāvā   dviyojanasatikāpi   attabhāvā
tiyojanasatikāpi  attabhāvā  catuyojanasatikāpi  attabhāvā  pañcayojanasatikāpi
attabhāvā  evameva  kho  pahārāda  ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso
tatrīme  bhūtā  sotāpanno  sotāpattiphalasacchikiriyāya  paṭipanno sakadāgāmī
Sakadāgāmiphalasacchikiriyāya      paṭipanno      anāgāmī     anāgāmiphala-
sacchikiriyāya    paṭipanno    arahā    arahattāya    paṭipanno    yampi
pahārāda   ayaṃ   dhammavinayo   mahataṃ   bhūtānaṃ   āvāso  tatrīme  bhūtā
sotāpanno      sotāpattiphalasacchikiriyāya      paṭipanno     sakadāgāmī
sakadāgāmiphalasacchikiriyāya      paṭipanno      anāgāmī     anāgāmiphala-
sacchikiriyāya   paṭipanno   arahā   arahattāya  paṭipanno  ayaṃ  pahārāda
imasmiṃ   dhammavinaye   aṭṭhamo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā
bhikkhū   imasmiṃ   dhammavinaye   abhiramanti  .  ime  kho  pahārāda  imasmiṃ
dhammavinaye   aṭṭha   acchariyā   abbhutadhammā   ye  disvā  disvā  bhikkhū
imasmiṃ dhammavinaye abhiramantīti.



             The Pali Tipitaka in Roman Character Volume 23 page 200-207. https://84000.org/tipitaka/read/roman_read.php?B=23&A=4282              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=4282              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=109&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=109              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5375              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5375              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]