ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                     Gahapativaggo tatiyo
     [111]   21   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
@Footnote: 1 Ma. verañjo sīho ājaññaṃ .   2 Ma. dūteyyaṃ dve ca bandhanā.

--------------------------------------------------------------------------------------------- page212.

Kūṭāgārasālāyaṃ . tatra kho bhagavā bhikkhū āmantesi .pe. aṭṭhahi bhikkhave acchariyehi abbhutadhammehi samannāgataṃ uggaṃ gahapatiṃ vesālikaṃ dhārethāti . idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi . athakho aññataro bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino vesālikassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho uggo gahapati vesāliko yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho uggaṃ gahapatiṃ vesālikaṃ so bhikkhu etadavoca aṭṭhahi kho tvaṃ gahapati acchariyehi abbhutadhammehi samannāgato bhagavatā byākato katame te gahapati aṭṭha acchariyā abbhutadhammā yehi tvaṃ samannāgato bhagavatā byākatoti . na kho ahaṃ bhante jānāmi katamehi ahaṃ aṭṭhahi acchariyehi abbhutadhammehi samannāgato bhagavatā byākato 1- api ca bhante yeme aṭṭha acchariyā abbhutadhammā saṃvijjanti te 2- suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ gahapatīti kho so bhikkhu uggassa gahapatino vesālikassa paccassosi . uggo gahapati vesāliko etadavoca yadāhaṃ bhante bhagavantaṃ paṭhamaṃ dūratova addasaṃ saha dassaneneva me bhante bhagavato cittaṃ pasīdi ayaṃ kho me bhante paṭhamo acchariyo abbhutadhammo saṃvijjati. {111.1} So kho ahaṃ bhante pasannacitto bhagavantaṃ payirupāsiṃ tassa me bhagavā anupubbīkathaṃ @Footnote: 1 Ma. bayākatoti . 2 Ma. taṃ.

--------------------------------------------------------------------------------------------- page213.

Kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi yadā maṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ seyyathāpi nāma suddhavatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva kho me tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti so kho ahaṃ bhante diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane tattheva buddhañca dhammañca saṅghañca saraṇaṃ agamāsiṃ brahmacariyapañcamāni ca sikkhāpadāni samādayiṃ 1- ayaṃ kho me bhante dutiyo acchariyo abbhutadhammo saṃvijjati. {111.2} Tassa mayhaṃ bhante catasso komāriyo pajāpatiyo ahesuṃ athakhvāhaṃ bhante yena tā pajāpatiyo tenupasaṅkamiṃ upasaṅkamitvā tā pajāpatiyo etadavocaṃ mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni yā icchati sā imeva 2- bhoge bhuñjatu puññāni ca karotu sakāni vā ñātikulāni gacchatu hoti vā pana purisādhippāyo 3- kassa vo dammīti evaṃ vutte sā bhante jeṭṭhā pajāpati maṃ etadavoca itthannāmassa maṃ ayyaputta purisassa dehīti athakho ahaṃ bhante taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ @Footnote: 1 Ma. samādiyiṃ. evamuparipi . 2 Ma. idheva. evamuparipi . 3 Ma. purisādhippāyā. @evamuparipi.

--------------------------------------------------------------------------------------------- page214.

Gahetvā dakkhiṇena hatthena bhiṅgāraṃ gahetvā tassa purisassa oṇojesiṃ komāriṃ kho panāhaṃ bhante dānaṃ pariccajanto nābhijānāmi cittassa aññathattaṃ ayaṃ kho me bhante tatiyo acchariyo abbhutadhammo saṃvijjati. {111.3} Saṃvijjanti kho pana me bhante kule bhogā te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi ayaṃ kho me bhante catuttho acchariyo abbhutadhammo saṃvijjati . yaṃ kho panāhaṃ bhante bhikkhuṃ payirupāsāmi sakkaccaṃyeva payirupāsāmi no asakkaccaṃ ayaṃ kho me bhante pañcamo acchariyo abbhutadhammo saṃvijjati . so ce me āyasmā dhammaṃ desesi sakkaccaṃyeva suṇāmi no asakkaccaṃ no ce me āyasmā dhammaṃ desesi ahamassa dhammaṃ desemi ayaṃ kho me bhante chaṭṭho acchariyo abbhutadhammo saṃvijjati. {111.4} Anacchariyaṃ kho pana maṃ bhante devatā upasaṅkamitvā ārocenti svākkhāto gahapati bhagavatā dhammoti evaṃ vutte ahaṃ bhante tā devatā evaṃ vadāmi vadeyyātha vā evaṃ kho tumhe devate 1- no vā vadeyyātha athakho svākkhāto bhagavatā dhammoti na kho panāhaṃ bhante abhijānāmi tatonidānaṃ cittassa uṇṇanti 2- maṃ vā devatā upasaṅkamanti ahaṃ vā devatāhi saddhiṃ sallapāmi ayaṃ kho me bhante sattamo acchariyo abbhutadhammo saṃvijjati . yānīmāni bhante bhagavatā desitāni pañcorambhāgiyāni saññojanāni nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmi @Footnote: 1 Ma. devatā . 2 Ma. uṇṇatiṃ. Yu. unnatiṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page215.

Ayaṃ kho me bhante aṭṭhamo acchariyo abbhutadhammo saṃvijjati . Ime kho bhante aṭṭha acchariyā abbhutadhammā saṃvijjanti na ca kho ahaṃ jānāmi katamehi cāhaṃ 1- aṭṭhahi acchariyehi abbhutadhammehi samannāgato bhagavatā byākatoti. {111.5} Athakho so bhikkhu uggassa gahapatino vesālikassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi athakho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā vesālikena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi . Sādhu sādhu bhikkhu yathātaṃ uggo gahapati vesāliko sammā byākaramāno byākareyya imeheva kho bhikkhu aṭṭhahi acchariyehi abbhutadhammehi samannāgato uggo gahapati vesāliko mayā byākato imehi ca pana bhikkhu aṭṭhahi acchariyehi abbhutadhammehi samannāgataṃ uggaṃ gahapatiṃ vesālikaṃ dhārethāti 2-.


             The Pali Tipitaka in Roman Character Volume 23 page 211-215. https://84000.org/tipitaka/read/roman_read.php?B=23&A=4521&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=4521&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=111&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=111              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5496              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5496              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]