ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [118]  28  Athakho  āyasmā  sārīputto yena bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi . Ekamantaṃ nisinnaṃ
kho   āyasmantaṃ   sārīputtaṃ  bhagavā  etadavoca  kati  nu  kho  sārīputta
khīṇāsavassa   bhikkhuno   balāni   yehi   balehi   samannāgato   khīṇāsavo
bhikkhu  āsavānaṃ  khayaṃ  paṭijānāti  khīṇā  me  āsavāti  .  aṭṭha  bhante
khīṇāsavassa   bhikkhuno  balāni  yehi  balehi  samannāgato  khīṇāsavo  bhikkhu
āsavānaṃ   khayaṃ   paṭijānāti   khīṇā   me   āsavāti   katamāni   aṭṭha
idha   bhante   khīṇāsavassa  bhikkhuno  aniccato  sabbe  saṅkhārā  yathābhūtaṃ
sammappaññāya   sudiṭṭhā   honti   yampi   bhante   khīṇāsavassa   bhikkhuno
aniccato   sabbe   saṅkhārā   yathābhūtaṃ   sammappaññāya  sudiṭṭhā  honti
idampi   bhante   khīṇāsavassa   bhikkhuno   balaṃ   hoti   yaṃ  balaṃ  āgamma
khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {118.1} Puna caparaṃ bhante khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā
yathābhūtaṃ  sammappaññāya  sudiṭṭhā  honti  yampi  bhante  khīṇāsavassa bhikkhuno
@Footnote: 1 Ma. ruṇṇabalā.

--------------------------------------------------------------------------------------------- page228.

Aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {118.2} Puna caparaṃ bhante khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi yampi bhante khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {118.3} Puna caparaṃ bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā yampi bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. {118.4} Puna caparaṃ bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā .pe. pañcindriyāni bhāvitāni honti subhāvitāni satta bojjhaṅgā bhāvitā honti subhāvitā ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito yampi bhante khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu

--------------------------------------------------------------------------------------------- page229.

Āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti . imāni kho bhante aṭṭha khīṇāsavassa bhikkhuno balāni yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.


             The Pali Tipitaka in Roman Character Volume 23 page 227-229. https://84000.org/tipitaka/read/roman_read.php?B=23&A=4849&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=4849&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=118&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=118              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5558              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5558              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]