ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [26]   Sattime   bhikkhave   dhammā  sekhassa  bhikkhuno  parihānāya
saṃvattanti   katame   satta   kammārāmatā   bhassārāmatā   niddārāmatā
saṅgaṇikārāmatā    indriyesu    aguttadvāratā   bhojane   amattaññutā
santi   kho   pana   saṅghe   saṅghakaraṇīyāni  tatra  [1]-  bhikkhu  na  iti
paṭisañcikkhati   santi   kho   pana   saṅghe   therā  rattaññū  cirapabbajitā
bhāravāhino  [2]-  te  tena  paññāyissantīti  attanā  vo  3-  yogaṃ
āpajjati  ime  kho  bhikkhave  satta  dhammā  sekhassa  bhikkhuno parihānāya
saṃvattantīti   4-   .   sattime   bhikkhave   dhammā   sekhassa   bhikkhuno
aparihānāya    saṃvattanti    katame    satta    na    kammārāmatā   na
bhassārāmatā    na    niddārāmatā   na   saṅgaṇikārāmatā   indriyesu
guttadvāratā    bhojane    mattaññutā    santi    kho    pana   saṅghe
saṅghakaraṇīyāni   tatra   [5]-   bhikkhu   iti   paṭisañcikkhati   santi   kho
pana   saṅghe   therā   rattaññū   cirapabbajitā   bhāravāhino  te  tena
paññāyissantīti   attanā   na   vo   6-   yogaṃ  āpajjati  ime  kho
bhikkhave satta dhammā sekhassa bhikkhuno aparihānāya saṃvattantīti.



             The Pali Tipitaka in Roman Character Volume 23 page 25. https://84000.org/tipitaka/read/roman_read.php?B=23&A=528              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=528              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=26&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=26              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3971              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3971              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]