ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [129]   39   Aṭṭhime   bhikkhave   puññābhisandā   kusalābhisandā
@Footnote: 1 Sī. Yu. bahunnaṃ .   2 Ma. apace brahmacāriyo .  3 Ma. so.
Sukhassāhārā     sovaggikā    sukhavipākā    saggasaṃvattanikā    iṭṭhāya
kantāya  manāpāya  hitāya  sukhāya  saṃvattanti  .  katame aṭṭha idha bhikkhave
ariyasāvako  buddhaṃ  saraṇaṃ  gato  hoti  ayaṃ  bhikkhave  paṭhamo puññābhisando
kusalābhisando    sukhassāhāro   sovaggiko   sukhavipāko   saggasaṃvattaniko
iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
     {129.1}  Puna  caparaṃ  bhikkhave  ariyasāvako  dhammaṃ saraṇaṃ gato hoti
ayaṃ  bhikkhave  dutiyo  puññābhisando  .pe.  saṃvattati . Puna caparaṃ bhikkhave
ariyasāvako  saṅghaṃ  saraṇaṃ  gato  hoti  ayaṃ  bhikkhave  tatiyo puññābhisando
kusalābhisando    sukhassāhāro   sovaggiko   sukhavipāko   saggasaṃvattaniko
iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
     {129.2}   Pañcimāni   bhikkhave  dānāni  mahādānāni  aggaññāni
rattaññāni    vaṃsaññāni    porāṇāni    asaṅkiṇṇāni    asaṅkiṇṇapubbāni
na   saṅkiyanti   na   saṅkiyissanti   appaṭikuṭṭhāni   samaṇehi  brāhmaṇehi
viññūhi   katamāni   pañca  idha  bhikkhave  ariyasāvako  pāṇātipātaṃ  pahāya
pāṇātipātā  paṭivirato  hoti  pāṇātipātā paṭivirato bhikkhave ariyasāvako
aparimāṇānaṃ   sattānaṃ   abhayaṃ   deti   averaṃ   deti  abyāpajjhaṃ  deti
aparimāṇānaṃ   sattānaṃ   abhayaṃ  datvā  averaṃ  datvā  abyāpajjhaṃ  datvā
aparimāṇassa    abhayassa   averassa   abyāpajjhassa   bhāgī   hoti   idaṃ
bhikkhave   paṭhamaṃ   dānaṃ   mahādānaṃ   aggaññaṃ   rattaññaṃ  vaṃsaññaṃ  porāṇaṃ
asaṅkiṇṇaṃ    asaṅkiṇṇapubbaṃ   na   saṅkiyati   na   saṅkiyissati   appaṭikuṭṭhaṃ
Samaṇehi   brāhmaṇehi   viññūhi   ayaṃ   bhikkhave   catuttho  puññābhisando
kusalābhisando    sukhassāhāro   sovaggiko   sukhavipāko   saggasaṃvattaniko
iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
     {129.3}   Puna  caparaṃ  bhikkhave  ariyasāvako  adinnādānaṃ  pahāya
adinnādānā  paṭivirato  hoti  .pe.  kāmesu  micchācāraṃ pahāya kāmesu
micchācārā  paṭivirato  hoti  .pe.  musāvādaṃ pahāya musāvādā paṭivirato
hoti  .pe.  surāmerayamajjapamādaṭṭhānaṃ  pahāya surāmerayamajjapamādaṭṭhānā
paṭivirato  hoti  surāmerayamajjapamādaṭṭhānā  paṭivirato bhikkhave ariyasāvako
aparimāṇānaṃ   sattānaṃ   abhayaṃ   deti   averaṃ   deti  abyāpajjhaṃ  deti
aparimāṇānaṃ   sattānaṃ   abhayaṃ  datvā  averaṃ  datvā  abyāpajjhaṃ  datvā
aparimāṇassa    abhayassa   averassa   abyāpajjhassa   bhāgī   hoti   idaṃ
bhikkhave   pañcamaṃ   dānaṃ   mahādānaṃ   aggaññaṃ  rattaññaṃ  vaṃsaññaṃ  porāṇaṃ
asaṅkiṇṇaṃ    asaṅkiṇṇapubbaṃ   na   saṅkiyati   na   saṅkiyissati   appaṭikuṭṭhaṃ
samaṇehi  brāhmaṇehi  viññūhi  ayaṃ  [1]-  bhikkhave  aṭṭhamo puññābhisando
kusalābhisando    sukhassāhāro   sovaggiko   sukhavipāko   saggasaṃvattaniko
iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya  saṃvattati . Ime kho bhikkhave
aṭṭha     puññābhisandā     kusalābhisandā    sukhassāhārā    sovaggikā
sukhavipākā   saggasaṃvattanikā   iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya
saṃvattantīti.



             The Pali Tipitaka in Roman Character Volume 23 page 249-251. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5331              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5331              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=129&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=129              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5782              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5782              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]