ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [136]  46  Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ viharati ghositārāme.
Tena   kho   pana  samayena  āyasmā  anuruddho  divāvihāraṃ  gato  hoti
paṭisallīno   .   athakho   sambahulā  manāpakāyikā  devatā  yenāyasmā
anuruddho     tenupasaṅkamiṃsu     upasaṅkamitvā     āyasmantaṃ    anuruddhaṃ
abhivādetvā   ekamantaṃ   aṭṭhaṃsu   ekamantaṃ   ṭhitā  kho  tā  devatā
āyasmantaṃ   anuruddhaṃ   etadavocuṃ   mayaṃ   bhante  anuruddha  manāpakāyikā
nāma  devatā  tīsu  ṭhānesu  issariyaṃ  kārema  vasaṃ  vattema  mayaṃ bhante
anuruddha    yādisakaṃ    vaṇṇaṃ    ākaṅkhāma    tādisakaṃ   vaṇṇaṃ   ṭhānaso
paṭilabhāma   yādisakaṃ  saddaṃ  1-  ākaṅkhāma  tādisakaṃ  saddaṃ  1-  ṭhānaso
paṭilabhāma   yādisakaṃ   sukhaṃ   ākaṅkhāma  tādisakaṃ  sukhaṃ  ṭhānaso  paṭilabhāma
mayaṃ  bhante  anuruddha  manāpakāyikā  nāma  devatā  imesu  tīsu  ṭhānesu
issariyaṃ kārema vasaṃ vattemāti.
     {136.1}  Athakho  āyasamto  anuruddhassa  etadahosi  aho vatimā
devatā   sabbāva  nīlā  assu  nīlavaṇṇā  nīlavatthā   nīlālaṅkārāti .
Athakho     tā     devatā    āyasmato    anuruddhassa    cittamaññāya
sabbāva    nīlā    ahesuṃ   nīlavaṇṇā   nīlavatthā    nīlālaṅkārā  .
Athakho   āyasmato   anuruddhassa   etadahosi   aho    vatimā  devatā
sabbāva   pītā   assu   .pe.   sabbāva   lohitakā   assu   sabbāva
@Footnote: 1 Ma. saraṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page270.

Odātā assu odātavaṇṇā odātavatthā odātālaṅkārāti . Athakho tā devatā āyasamto anuruddhassa cittamaññāya sabbāva odātā ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā athakho tā devatā ekāva 1- gāyi ekāva 1- nacci ekāva 1- accharikaṃ 2- vādesi seyyathāpi nāma pañcaṅgikassa turiyassa 3- suvinītassa suppaṭippatāḷitassa kusalehi susamannāhatassa saddo hoti vaggū ca rajaniyo ca kamaniyo ca pemaniyo ca ramaṇiyo ca evameva tāsaṃ devatānaṃ alaṅkārānaṃ saddo hoti vaggū ca rajaniyo ca kamaniyo ca pemaniyo ca ramaṇiyo ca . athakho āyasmā anuruddho indriyāni okkhipi . athakho tā devatā na khvayyo anuruddho sādiyatīti tattheva antaradhāyiṃsu. {136.2} Athakho āyasmā anuruddho sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca idhāhaṃ bhante divāvihāraṃ gato homi paṭisallīno athakho bhante sambahulā manāpakāyikā devatā yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu ekamantaṃ ṭhitā kho bhante tā devatā maṃ etadavocuṃ mayaṃ bhante anuruddha manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṃ kārema vasaṃ vattema mayaṃ bhante anuruddha yādisakaṃ vaṇṇaṃ ākaṅkhāma tādisakaṃ vaṇṇaṃ ṭhānaso paṭilabhāma yādisakaṃ saddaṃ ākaṅkhāma tādisakaṃ saddaṃ @Footnote: 1 Ma. ekā ca . 2 Ma. accharaṃ. evamuparipi . 3 Ma. tūriyassa. evamuparipi.

--------------------------------------------------------------------------------------------- page271.

Ṭhānaso paṭilabhāma yādisakaṃ sukhaṃ ākaṅkhāma tādisakaṃ sukhaṃ ṭhānaso paṭilabhāma mayaṃ bhante anuruddha manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṃ kārema vasaṃ vattemāti tassa mayhaṃ bhante etadahosi aho vatimā devatā sabbāva nīlā assu nīlavaṇṇā nīlavatthā nīlālaṅkārāti athakho bhante tā devatā mama cittamaññāya sabbāva nīlā ahesuṃ nīlavaṇṇā nīlavatthā nīlālaṅkārā tassa mayhaṃ bhante etadahosi aho vatimā devatā sabbāva pītā assu .pe. sabbāva lohitakā assu .pe. sabbāva odātā assu odātavaṇṇā odātavatthā odātālaṅkārāti athakho bhante tā devatā mama cittamaññāya sabbāva odātā ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā {136.3} athakho bhante tā devatā ekāva gāyi ekāva nacci ekāva accharikaṃ vādesi seyyathāpi nāma pañcaṅgikassa turiyassa suvinītassa suppaṭippatāḷitassa kusalehi susamannāhatassa saddo hoti vaggū ca rajaniyo ca kamaniyo ca pemaniyo ca ramaṇiyo ca evameva tāsaṃ devatānaṃ alaṅkārānaṃ saddo hoti vaggū ca rajaniyo ca kamaniyo ca pemaniyo ca ramaṇiyo ca athakhohaṃ bhante indriyāni okkhipiṃ athakho bhante tā devatā na khvayyo anuruddho sādiyatīti tattheva antaradhāyiṃsu katīhi nu kho bhante dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.

--------------------------------------------------------------------------------------------- page272.

{136.4} Aṭṭhahi kho anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Katamehi aṭṭhahi idha anuruddha mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṃ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī {136.5} ye te bhattu garuno honti mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrupāyāya vīmaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ ye te bhattu abbhantarā antojanā 1- dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti akatañca akatato jānāti gilānakānañca balābalaṃ jānāti khādanīyabhojanīyañcassa paccayaṃsena 2- saṃvibhajati yaṃ bhattā āharati dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā upāsikā kho pana hoti buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā {136.6} sīlavatī kho pana hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgī 3- payatapāṇī @Footnote: 1 Ma. yo so bhattu abbhantaro antojano. evamuparipi . 2 Ma. paccaṃsena. @3 Ma. muttacāgā payatapāṇinī. evamuparipi.

--------------------------------------------------------------------------------------------- page273.

Vossaggaratā yācayogā dānasaṃvibhāgaratā . imehi kho anuruddha aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti. Yo naṃ bharati sabbadā niccaṃ ātāpi ussuko taṃ sabbakāmaharaṃ posaṃ bhattāraṃ nātimaññati na cāpi sotthi bhattāraṃ issāvādena 1- rosaye bhattu ca garuno sabbe paṭipūjeti paṇḍitā uṭṭhāhikā analasā saṅgahitaparijjanā bhattu manāpañcarati sambhataṃ anurakkhati yā evaṃ vattati nārī bhattu chandavasānugā manāpā nāma te devā yattha sā upapajjatīti.


             The Pali Tipitaka in Roman Character Volume 23 page 269-273. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5744&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5744&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=136&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=119              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=136              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5818              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5818              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]