ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [138] 48 Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane
migadāye   .   athakho  nakulamātā  gahapatānī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   .pe.   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  nakulamātaraṃ
gahapatāniṃ    bhagavā    etadavoca   aṭṭhahi   kho   nakulamāte   dhammehi
samannāgato   mātugāmo   kāyassa   bhedā   parammaraṇā  manāpakāyikānaṃ
devānaṃ   sahabyataṃ   upapajjati   .   katamehi   aṭṭhahi  idha   nakulamāte
mātugāmo   yassa   mātāpitaro   bhattuno  denti  atthakāmā  hitesino
anukampakā   anukampaṃ   upādāya  tassa  hoti  pubbuṭṭhāyinī  pacchānipātinī

--------------------------------------------------------------------------------------------- page275.

Kiṃkārapaṭissāvinī manāpacārinī piyavādinī .pe. cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgī payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā . imehi kho nakulamāte aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti. Yo naṃ bharati sabbadā niccaṃ ātāpi ussuko taṃ sabbakāmaharaṃ posaṃ bhattāraṃ nātimaññati na cāpi sotthi bhattāraṃ issāvādena rosaye bhattu ca garuno sabbe paṭipūjeti paṇḍitā uṭṭhāhikā analasā saṅgahitaparijjanā bhattu manāpañcarati sambhataṃ anurakkhati yā evaṃ vattati nārī bhattu chandavasānugā manāpā nāma te devā yattha sā upapajjatīti.


             The Pali Tipitaka in Roman Character Volume 23 page 274-275. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5862&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5862&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=138&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=138              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]