ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

page281.

Paṇṇāsakāsaṅgahitā vaggā sandhānavaggo paṭhamo [141] 51 Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . athakho mahāpajāpati 1- gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho mahāpajāpati gotamī bhagavantaṃ etadavoca sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . alaṃ gotami mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti. {141.1} Dutiyampi kho mahāpajāpati gotamī bhagavantaṃ etadavoca sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . alaṃ gotami mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti. {141.2} Tatiyampi kho mahāpajāpati gotamī bhagavantaṃ etadavoca sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . alaṃ gotami mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti . Athakho mahāpajāpati gotamī na bhagavā anujānāti mātugāmassa @Footnote: 1 Ma. mahāpajāpatī. evamuparipi.

--------------------------------------------------------------------------------------------- page282.

Tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. {141.3} Athakho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena vesālī tadavasari tatra suradaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Athakho mahāpajāpati gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhi sākiyāhi 1- saddhiṃ yena vesālī tena pakkāmi anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā tenupasaṅkami athakho mahāpajāpati gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi . addasā kho āyasmā ānando mahāpajāpatiṃ gotamiṃ sūnehi pādehi rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahidvārakoṭṭhake ṭhitaṃ disvāna mahāpajāpatiṃ gotamiṃ etadavoca kiṃ nu tvaṃ gotami sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitāti . Tathā hi pana bhante ānanda na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . Tenahi gotami idheva tāva hohi yāvāhaṃ bhagavantaṃ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. @Footnote: 1 Ma. sākiyānīhi.

--------------------------------------------------------------------------------------------- page283.

{141.4} Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca esā bhante mahāpajāpati gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . alaṃ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti . Dutiyampi kho .pe. {141.5} Tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . alaṃ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti . Athakho āyasmato ānandassa etadahosi na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ yannūnāhaṃ aññenapi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti athakho āyasmā ānando bhagavantaṃ etadavoca bhabbo nu kho bhante mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃ

--------------------------------------------------------------------------------------------- page284.

Vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikātunti. Bhabbo ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātunti . sace bhante bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi .pe. arahattaphalampi sacchikātuṃ bahukārā bhante mahāpajāpati gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālakatāya thaññaṃ pāyesi sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti . sace ānanda mahāpajāpati gotamī aṭṭha garudhamme paṭiggaṇhāti sāvassā hotu upasampadā. {141.6} Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo . na bhikkhuniyā abhikkhuke āvāse vassaṃ upagantabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo . anvaḍḍhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṃsitabbā uposathapucchakañca ovādūpasaṅkamanañca ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. {141.7} Vassaṃ vutthāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā ayampi dhammo sakkatvā garukatvā mānetvā

--------------------------------------------------------------------------------------------- page285.

Pūjetvā yāvajīvaṃ anatikkamanīyo. {141.8} Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo . dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo . na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo . Ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. {141.9} Sace ānanda mahāpajāpati gotamī ime aṭṭha garudhamme paṭiggaṇhāti sāvassā hotu upasampadāti. {141.10} Athakho āyasmā ānando bhagavato santike ime aṭṭha garudhamme uggahetvā yena mahāpajāpati gotamī tenupasaṅkami upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavoca sace kho tvaṃ gotami aṭṭha garudhamme paṭiggaṇheyyāsi sāva te bhavissati upasampadā vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbaṃ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo .pe. ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho ayampi

--------------------------------------------------------------------------------------------- page286.

Dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Sace kho tvaṃ gotami ime aṭṭha garudhamme paṭiggaṇheyyāsi sāva te bhavissati upasampadāti. {141.11} Seyyathāpi bhante ānanda itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsanhāto 1- uppalamālaṃ vā vassikamālaṃ vā adhimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya evameva kho ahaṃ bhante [ānanda] ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṃ anatikkamanīyeti. {141.12} Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca paṭiggahitā bhante mahāpajāpatiyā gotamiyā aṭṭha garudhammā yāvajīvaṃ anatikkamanīyāti 2-. Sace ānanda nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ ciraṭṭhitikaṃ ānanda brahmacariyaṃ abhavissa vassasahassameva saddhammo tiṭṭheyya yato ca kho ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito nadāni ānanda brahmacariyaṃ ciraṭṭhitikaṃ bhavissati pañcevadāni ānanda vassasatāni saddhammo ṭhassati seyyathāpi ānanda yāni kānici kulāni bahuitthikāni 3- appapurisakāni tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi evameva kho ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ *- hoti @Footnote: 1 sīsaṃnhātotipi . 2 aññattha ime dve pāṭhā natthi. upasampannā bhagavato @mātucchāti dissati . 3 Ma. bahutthikāni. @* mīkār—kṛ´์ khagœ cariṭṭhitikaṃ peḌna ciraṭṭhitikaṃ

--------------------------------------------------------------------------------------------- page287.

{141.13} Seyyathāpi ānanda sampanne sālikkhette setaṭṭhikā nāma rogajāti nipatati evaṃ taṃ sālikkhettaṃ na ciraṭṭhitikaṃ hoti evameva kho ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti seyyathāpi ānanda sampanne ucchukkhette mañjeṭṭhikā 1- nāma rogajāti nipatati evaṃ taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti evameva kho ānanda yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti seyyathāpi ānanda puriso mahato taḷākassa paṭikacceva pāḷiṃ bandheyya yāvadeva udakassa anatikkamanāya evameva kho ānanda mayā paṭikacceva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyāti.


             The Pali Tipitaka in Roman Character Volume 23 page 281-287. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5989&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5989&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=141&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=141              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5859              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5859              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]