ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [160]  70  Athakho  annataro bhikkhu yena bhagava tenupasankami .pe.
Ekamantam  nisinno  kho  so  bhikkhu  bhagavantam  etadavoca  sadhu me bhante
bhagava   sankhittena  dhammam  desetu  yamaham  bhagavato  dhammam  sutva  eko
vupakattho  appamatto atapi pahitatto vihareyyanti. Evameva panidhekacce
moghapurisa    manneva    ajjhesanti   dhamme   ca   bhasite   mamanneva
anubandhitabbam   mannantiti   desetu  me  bhante  bhagava  sankhittena  dhammam
desetu   sugato   sankhittena   dhammam  appevanamaham  bhagavato  bhasitassa
attham  ajaneyyam  appevanamaham  bhagavato  bhasitassa  dayado  assanti
Tasmatiha   te   bhikkhu   evam   sikkhitabbam   ajjhattam   me   cittam  thitam
bhavissati   susanthitam   na   cuppanna   papaka   akusala   dhamma   cittam
pariyadaya   thassantiti   evanhi   te  bhikkhu  sikkhitabbam  yato  kho  te
bhikkhu   ajjhattam   cittam   thitam   hoti   susanthitam   na  cuppanna  papaka
akusala   dhamma   cittam   pariyadaya   titthanti  tato  te  bhikkhu  evam
sikkhitabbam   metta   me   cetovimutti   bhavita   bhavissati   bahulikata
yanikata   vatthukata   anutthita   paricita   susamaraddhati  evanhi  te
bhikkhu   sikkhitabbam   yato   kho   te  bhikkhu  ayam  samadhi  evam  bhavito
hoti  bahulikato  tato  tvam  bhikkhu  imam  samadhim  savitakkampi  savicaram  1-
bhaveyyasi  avitakkampi  vicaramattam 2- bhaveyyasi avitakkampi avicaram 3-
bhaveyyasi     sappitikampi    bhaveyyasi    nippitikampi    bhaveyyasi
satasahagatampi bhaveyyasi upekkhasahagatampi bhaveyyasi
     {160.1} yato kho te bhikkhu ayam samadhi evam bhavito hoti subhavito
tato  te  bhikkhu  evam  sikkhitabbam karuna me cetovimutti .pe. Mudita me
cetovimutti  .pe.  upekkha  me  cetovimutti bhavita bhavissati bahulikata
yanikata   vatthukata   anutthita   paricita   susamaraddhati  evanhi  te
bhikkhu sikkhitabbam
     {160.2} yato kho te bhikkhu ayam samadhi evam bhavito hoti bahulikato
tato   tvam   bhikkhu   imam   samadhim   savitakkampi   savicaram   bhaveyyasi
avitakkampi   vicaramattam   bhaveyyasi   avitakkampi  avicaram  bhaveyyasi
sappitikampi    bhaveyyasi    nippitikampi    bhaveyyasi    satasahagatampi
@Footnote: 1 Ma. savitakkasavicarampi. evamuparipi .   2 Ma. avitakkavicaramattampi.
@evamuparipi. 3 Ma. avitakkaavicarampi. evamuparipi.
Bhaveyyasi upekkhasahagatampi bhaveyyasi
     {160.3} yato kho te bhikkhu ayam samadhi evam bhavito hoti subhavito
tato   te   bhikkhu   evam   sikkhitabbam   kaye  kayanupassi  viharissami
atapi    sampajano    satima   vineyya   loke   abhijjhadomanassanti
evanhi te bhikkhu sikkhitabbam
     {160.4} yato kho te bhikkhu ayam samadhi evam bhavito hoti bahulikato
tato  tvam  bhikkhu  imam  samadhim  savitakkampi  savicaram bhaveyyasi avitakkampi
vicaramattam   bhaveyyasi   avitakkampi   avicaram  bhaveyyasi  sappitikampi
bhaveyyasi    nippitikampi    bhaveyyasi    satasahagatampi   bhaveyyasi
upekkhasahagatampi bhaveyyasi
     {160.5} yato kho te bhikkhu ayam samadhi evam bhavito hoti subhavito
tato  te  bhikkhu  evam  sikkhitabbam  vedanasu  .pe. Citte .pe. Dhammesu
dhammanupassi   viharissami   atapi   sampajano  satima  vineyya  loke
abhijjhadomanassanti evanhi te bhikkhu sikkhitabbam
     {160.6} yato kho te bhikkhu ayam samadhi evam bhavito hoti bahulikato
tato  tvam  bhikkhu  imam  samadhim  savitakkampi  savicaram bhaveyyasi avitakkampi
vicaramattam   bhaveyyasi   avitakkampi   avicaram  bhaveyyasi  sappitikampi
bhaveyyasi    nippitikampi    bhaveyyasi    satasahagatampi   bhaveyyasi
upekkhasahagatampi bhaveyyasi.
     {160.7}  Yato  kho  te  bhikkhu  ayam  samadhi  evam bhavito hoti
subhavito  tato  tvam  bhikkhu  yena  yeneva  tagghasi  1-  phasu 2- yeva
tagghasi    3-    yattha    yattha    thassasi   phasuyeva   thassasi   yattha
yattha    nisidissasi    phasuyeva    nisidissasi    yattha    yattha   seyyam
@Footnote: 1-3 Ma. gagghasi .   2 Ma. phasumyeva. evamuparipi.
Kappissasi 1- phasuyeva seyyam kappissasiti  1-.
     {160.8}  Athakho  so  bhikkhu  bhagavata  imina ovadena ovadito
utthayasana   bhagavantam   abhivadetva  padakkhinam  katva  pakkami  athakho
so   bhikkhu   eko  vupakattho  appamatto  atapi  pahitatto  viharanto
nacirasseva   yassatthaya   kulaputta   samma   dve  agarasma  anagariyam
pabbajanti    tadanuttaram    brahmacariyapariyosanam    dittheva   dhamme   sayam
abhinna    sacchikatva    upasampajja    vihasi    khina    jati   vusitam
brahmacariyam     katam     karaniyam    naparam    itthattayati    abbhannasi
annataro ca pana so bhikkhu arahatam ahositi.



             The Pali Tipitaka in Roman Character Volume 23 page 308-311. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6558&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6558&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=160&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=136              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=160              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6032              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6032              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]