ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [166]  76  Aṭṭhimā  bhikkhave  parisā . Katamā aṭṭha khattiyaparisā
Brāhmaṇaparisā     gahapatiparisā     samaṇaparisā     cātummahārājikaparisā
tāvatiṃsaparisā  māraparisā  brahmaparisā  .  abhijānāmi  kho panāhaṃ bhikkhave
anekasataṃ   khattiyaparisaṃ   upasaṅkamitvā   tatrapi  mayā  sannisinnapubbañceva
sallapitapubbañca    sākacchā    ca    samāpannapubbā    tattha   yādisako
tesaṃ    vaṇṇo    hoti   tādisako   mayhaṃ   vaṇṇo   hoti   yādisako
tesaṃ   saro   hoti   tādisako  mayhaṃ  saro  hoti  dhammiyā  ca  kathāya
sandassemi   samādapemi   samuttejemi   sampahaṃsemi   bhāsamānañca  maṃ  na
jānanti  ko  nu  kho  ayaṃ  bhāsati  devo  vā  manusso  vāti  dhammiyā
ca   kathāya   sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā
antaradhāyāmi  antarahitañca  maṃ  na  jānanti  ko  nu  kho  ayaṃ antarahito
devo   vā  manusso  vāti  abhijānāmi  kho  panāhaṃ  bhikkhave  anekasataṃ
brāhmaṇaparisaṃ    .pe.    gahapatiparisaṃ    samaṇaparisaṃ   cātummahārājikaparisaṃ
tāvatiṃsaparisaṃ    māraparisaṃ    brahmaparisaṃ    upasaṅkamitvā   tatrapi   mayā
sannisinnapubbañceva    sallapitapubbañca    sākacchā    ca   samāpannapubbā
tattha   yādisako   tesaṃ   vaṇṇo   hoti  tādisako  mayhaṃ  vaṇṇo  hoti
yādisako   tesaṃ  saro  hoti  tādisako  mayhaṃ  saro  hoti  dhammiyā  ca
kathāya   sandassemi   samādapemi   samuttejemi   sampahaṃsemi  bhāsamānañca
maṃ   na  jānanti  ko  nu  kho  ayaṃ  bhāsati  devo  vā  manusso  vāti
dhammiyā    ca    kathāya   sandassetvā   samādapetvā   samuttejetvā
sampahaṃsetvā    antaradhāyāmi    antarahitañca   maṃ   na   jānanti   ko
Nu  kho  ayaṃ  antarahito  devo  vā  manusso  vāti. Imā kho bhikkhave
aṭṭha parisāti.



             The Pali Tipitaka in Roman Character Volume 23 page 316-318. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6738              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6738              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=166&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=142              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=166              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6158              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6158              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]