ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                     Yamakavaggo tatiyo
     [168]  78 Saddho [2]- bhikkhave bhikkhu hoti no [2]- sīlavā evaṃ
so  tena  aṅgena  aparipūro  hoti  tena  taṃ  aṅgaṃ paripūretabbaṃ kinnāhaṃ
saddho  ca  assaṃ  sīlavā  cāti  yato  ca kho bhikkhave bhikkhu saddho ca hoti
sīlavā  ca  evaṃ  so  tena  aṅgena  paripūro  hoti. Saddho ca bhikkhave
bhikkhu  hoti  sīlavā  ca  no  bahussuto  evaṃ  so tena aṅgena aparipūro
hoti   tena   taṃ  aṅgaṃ  paripūretabbaṃ  kinnāhaṃ  saddho  ca  assaṃ  sīlavā
ca  bahussuto  cāti  yato  ca  kho  bhikkhave  bhikkhu  saddho ca hoti sīlavā
ca bahussuto ca evaṃ so tena aṅgena paripūro hoti.
     {168.1}    Saddho   ca   bhikkhave   bhikkhu   hoti   sīlavā   ca
bahussuto    ca    no    dhammakathiko   .pe.   dhammakathiko   ca    no
parisāvacaro    .pe.    parisāvacaro    ca   no   visārado   parisāya
@Footnote: 1 Ma. tesaddo natthi .  2 Ma. ca. evamīdisesu ṭhānesupi.

--------------------------------------------------------------------------------------------- page325.

Dhammaṃ deseti .pe. visārado ca parisāya dhammaṃ deseti no catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī .pe. catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī no āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme ayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ so tena aṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kinnāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti {168.2} yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ 1- khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ so tena aṅgena paripūro hoti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.


             The Pali Tipitaka in Roman Character Volume 23 page 324-325. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6897&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6897&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=168&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=144              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=168              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6299              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6299              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]