ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [170]  80  Ekaṃ  samayaṃ bhagavā nādike 1- viharati giñjakāvasathe.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ  .  bhagavā  etadavoca  maraṇassati  bhikkhave  bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānā
bhāvetha no tumhe bhikkhave maraṇassatinti.
     {170.1}  Evaṃ  vutte  aññataro  bhikkhu  bhagavantaṃ  etadavoca ahaṃ
kho  bhante  bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi
maraṇassatinti   .   idha   mayhaṃ   bhante   evaṃ   hoti   aho   vatāhaṃ
rattindivaṃ   jīveyyaṃ  bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu  2-  vata  me
katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.2}  Aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho
bhante   bhāvemi   maraṇassatinti   .   yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi
maraṇassatinti   .   idha   mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  divasaṃ
jīveyyaṃ   bhagavato   sāsanaṃ   manasi   kareyyaṃ  bahu  vata  me  katamassāti
evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.3}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha   mayhaṃ   bhante   evaṃ   hoti   aho  vatāhaṃ  upaḍḍhadivasaṃ  jīveyyaṃ
@Footnote: 1 Ma. Yu. nātike. evamuparipi .   2 Sī. Yu. bahuṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page328.

Bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {170.4} Aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti . yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti . idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {170.5} Aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti . yathākathaṃ pana tvaṃ *- bhikkhu bhāvesi maraṇassatinti . idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {170.6} Aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti . yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti. Idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {170.7} Aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante @Footnote:* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ

--------------------------------------------------------------------------------------------- page329.

Bhāvemi maraṇassatinti . yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti. Idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {170.8} Aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti . yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti. Idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi passasitvā vā assasāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {170.9} Evaṃ vutte bhagavā te bhikkhū etadavoca yvāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ rattindivaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti yo cāyaṃ 1- bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti yo cāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ upaḍḍhadivasaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti yo cāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi @Footnote: 1 Ma. yopāyaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page330.

Bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti yo cāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti yo cāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti ime vuccanti bhikkhave bhikkhū pamattā viharanti dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya. {170.10} Yo cāyaṃ 1- bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti yo cāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi passasitvā vā assasāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me katamassāti ime vuccanti bhikkhave bhikkhū appamattā viharanti maraṇassatiṃ bhāventi āsavānaṃ khayāya tasmā tiha bhikkhave evaṃ sikkhitabbaṃ appamattā viharissāma [2]- maraṇassatiṃ bhāvessāma āsavānaṃ khayāyāti evañhi vo bhikkhave sikkhitabbanti.


             The Pali Tipitaka in Roman Character Volume 23 page 327-330. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6953&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6953&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=170&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=146              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=170              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6305              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6305              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]