ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [171]  81  Ekaṃ  samayaṃ  bhagavā  nādike  viharati giñjakāvasathe.
@Footnote: 1 Ma. yo ca khvāyaṃ .   2 Ma. tikkhaṃ.

--------------------------------------------------------------------------------------------- page331.

Tatra kho bhagavā bhikkhū āmantesi .pe. maraṇassati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā kathaṃ bhāvitā ca bhikkhave maraṇassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā idha bhikkhave bhikkhu divase nikkhante rattiyā paṭihitāya iti paṭisañcikkhati bahukā kho me paccayā maraṇassa ahi vā maṃ ḍaṃseyya vicchikā vā maṃ ḍaṃseyya satapadī vā maṃ ḍaṃseyya tena me assa kālakiriyā so mamassantarāyo upakkhalitvā vā papateyyaṃ bhattaṃ vā me bhuttaṃ byāpajjeyya pittaṃ vā me kuppeyya semhaṃ vā me kuppeyya satthakā vā me vātā kuppeyyuṃ manussā vā maṃ upakkameyyuṃ amanussā vā maṃ upakkameyyuṃ tena me assa kālakiriyā so mamassantarāyoti tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti {171.1} sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti atthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti tena bhikkhave bhikkhunā tesaññeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca

--------------------------------------------------------------------------------------------- page332.

Ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya evameva kho bhikkhave tena bhikkhunā tesaññeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ {171.2} sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti natthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti tena bhikkhave bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. {171.3} Idha pana bhikkhave bhikkhu rattiyā nikkhantāya divase paṭihite iti paṭisañcikkhati bahukā kho me paccayā maraṇassa ahi vā maṃ ḍaṃseyya vicchikā vā maṃ ḍaṃseyya satapadī vā maṃ ḍaṃseyya tena me assa kālakiriyā so mamassantarāyo upakkhalitvā vā papateyyaṃ bhattaṃ vā me bhuttaṃ byāpajjeyya pittaṃ vā me kuppeyya semhaṃ vā me kuppeyya satthakā vā me vātā kuppeyyuṃ manussā vā maṃ upakkameyyuṃ amanussā vā maṃ upakkameyyuṃ tena me assa kālakiriyā so mamassantarāyoti tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyāti sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti atthi me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa

--------------------------------------------------------------------------------------------- page333.

Antarāyāyāti tena bhikkhave bhikkhunā tesaññeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya evameva kho bhikkhave tena bhikkhunā tesaññeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ {171.4} sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti natthi me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyāti tena bhikkhave bhikkhunā teneva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu evaṃ bhāvitā kho bhikkhave maraṇassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti.


             The Pali Tipitaka in Roman Character Volume 23 page 330-333. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7030&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7030&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=171&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=147              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=171              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6307              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6307              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]