ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [173]  83  Aṭṭhimā bhikkhave sampadā. Katamā aṭṭha uṭṭhānasampadā
ārakkhasampadā       kalyāṇamittatā       samajīvitā      saddhāsampadā
sīlasampadā cāgasampadā paññāsampadā.
     {173.1}   Katamā   ca   bhikkhave   uṭṭhānasampadā  idha  bhikkhave
kulaputto   yena   kammuṭṭhānena   jīvikaṃ   kappeti   yadi   kasiyā   yadi
vaṇijjāya   yadi   gorakkhena   yadi   issatthena  yadi  rājaporisena  yadi
sippaññatarena   tattha   dakkho   hoti   analaso   tatrupāyāya   vīmaṃsāya
samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati bhikkhave uṭṭhānasampadā.
     {173.2}   Katamā   ca   bhikkhave   ārakkhasampadā  idha  bhikkhave
kulaputtassa    bhogā    honti    uṭṭhānaviriyādhigatā    bāhābalaparicitā
sedāvakkhittā    dhammikā    dhammaladdhā    te    ārakkhena   guttiyā
sampādeti  kinti  me  ime  1-  bhoge neva rājāno hareyyuṃ na corā
hareyyuṃ   na   aggi  ḍaheyya  na  udakaṃ  vaheyya  na  appiyā  dāyādā
hareyyunti ayaṃ vuccati bhikkhave ārakkhasampadā.
@Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page335.

{173.3} Katamā ca bhikkhave kalyāṇamittatā idha bhikkhave kulaputto yasmiṃ gāme vā nigame vā paṭivasati tatra ye te honti gahapati vā gahapatiputtā vā daharā vā vuḍḍhasīlino vuḍḍhā vā vuḍḍhasīlino saddhāsampannā sīlasampannā cāgasampannā paññāsampannā tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati ayaṃ vuccati bhikkhave kalyāṇamittatā. {173.4} Katamā ca bhikkhave samajīvitā idha bhikkhave kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samajīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ evaṃ me āyo vayaṃ pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya ṭhassatīti seyyathāpi bhikkhave tulādhāro vā tulādhārantevāsī vā tūlaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti evameva kho bhikkhave kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samajīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ evaṃ me āyo vayaṃ pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya ṭhassatīti sacāyaṃ bhikkhave kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti tassa bhavanti vattāro udumbarakhādikañcāyaṃ 1- kulaputto bhoge khādatīti sace panāyaṃ bhikkhave @Footnote: 1 Ma. udumbarakhādīvāyaṃ.

--------------------------------------------------------------------------------------------- page336.

Kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti tassa bhavanti vattāro addhamārikañcāyaṃ 1- kulaputto marissatīti yato ca khoyaṃ bhikkhave kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samajīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ evaṃ me āyo vayaṃ pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya ṭhassatīti ayaṃ vuccati bhikkhave samajīvitā. {173.5} Katamā ca bhikkhave saddhāsampadā idha bhikkhave kulaputto saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā .pe. Satthā devamanussānaṃ buddho bhagavāti ayaṃ vuccati bhikkhave saddhāsampadā. {173.6} Katamā ca bhikkhave sīlasampadā idha bhikkhave kulaputto pāṇātipātā paṭivirato hoti .pe. surāmerayamajjapamādaṭṭhānā paṭivirato hoti ayaṃ vuccati bhikkhave sīlasampadā. {173.7} Katamā ca bhikkhave cāgasampadā idha bhikkhave kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati .pe. yācayogo dānasaṃvibhāgarato ayaṃ vuccati bhikkhave cāgasampadā. {173.8} Katamā ca bhikkhave paññāsampadā idha bhikkhave kulaputto paññavā hoti .pe. sammādukkhakkhayagāminiyā ayaṃ vuccati bhikkhave paññāsampadā. Imā kho bhikkhave aṭṭha sampadāti. Uṭṭhātā kammadheyyesu appamatto vidhānavā samaṃ kappeti jīvitaṃ sambhataṃ anurakkhati @Footnote: 1 Ma. ajeḷamaraṇaṃvāyaṃ.

--------------------------------------------------------------------------------------------- page337.

Saddho sīlena sampanno vadaññū vītamaccharo niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ iccete aṭṭha dhammā ca saddhassa gharamesino akkhātā saccanāmena ubhayattha sukhāvahā diṭṭhadhammahitatthāya samparāyasukhāya ca evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.


             The Pali Tipitaka in Roman Character Volume 23 page 334-337. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7098&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7098&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=173&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=149              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=173              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]