ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [174]   84  Tatra  kho  ayasma  sariputto  bhikkhu  amantesi
avuso  bhikkhaveti  .  avusoti  kho  te  bhikkhu  ayasmato sariputtassa
paccassosum  .  ayasma  sariputto  etadavoca  atthime avuso puggala
santo samvijjamana lokasmim. Katame attha.
     {174.1}  Idhavuso  bhikkhuno  pavivittassa  viharato nirayattavuttino
iccha   uppajjati  labhaya  so  utthahati  ghatati  vayamati  labhaya  tassa
utthahato  ghatato  vayamato  labhaya  labho  nuppajjati so tena alabhena
socati   kilamati   paridevati   urattali   kandati  sammoham  apajjati  ayam
vuccatavuso   bhikkhu   iccho   viharati   labhaya  utthahati  ghatati  vayamati
labhaya na ca labhi soci ca paridevi ca cuto ca saddhamma.
     {174.2}    Idha    panavuso    bhikkhuno   pavivittassa   viharato
nirayattavuttino  iccha  uppajjati  labhaya  so  utthahati  ghatati  vayamati
labhaya  tassa  utthahato  ghatato  vayamato  labhaya  labho uppajjati so
Tena   labhena   majjati   pamajjati   pamadamapajjati   ayam   vuccatavuso
bhikkhu   iccho   viharati   labhaya   utthahati   ghatati   vayamati   labhaya
labhi ca madi ca pamadi ca cuto ca saddhamma.
     {174.3}    Idha    panavuso    bhikkhuno   pavivittassa   viharato
nirayattavuttino   iccha  uppajjati  labhaya  so  na  utthahati  na  ghatati
na  vayamati  labhaya  tassa  anutthahato  aghatato avayamato labhaya labho
nuppajjati   so   tena   alabhena   socati  kilamati  paridevati  urattali
kandati   sammoham   apajjati   ayam   vuccatavuso   bhikkhu  iccho  viharati
labhaya  na  utthahati  na  ghatati  na  vayamati  labhaya  na ca labhi soci ca
paridevi ca cuto ca saddhamma.
     {174.4}    Idha    panavuso    bhikkhuno   pavivittassa   viharato
nirayattavuttino   iccha  uppajjati  labhaya  so  na  utthahati  na  ghatati
na   vayamati   labhaya   tassa  anutthahato  aghatato  avayamato  labhaya
labho   uppajjati   so  tena  labhena  majjati  pamajjati  pamadamapajjati
ayam  vuccatavuso  bhikkhu  iccho  viharati  labhaya  na  utthahati  na ghatati na
vayamati labhaya  labhi ca madi ca pamadi ca cuto ca saddhamma.
     {174.5}  Idha panavuso bhikkhuno pavivittassa viharato nirayattavuttino
iccha   uppajjati  labhaya  so  utthahati  ghatati  vayamati  labhaya  tassa
utthahato   ghatato   vayamato   labhaya   labho   nuppajjati  so  tena
alabhena  na  socati  na  kilamati  na  paridevati  na  urattali  kandati  na
Sammoham   apajjati   ayam   vuccatavuso   bhikkhu  iccho  viharati  labhaya
utthahati   ghatati   vayamati   labhaya  na  ca  labhi  na  ca  soci  na  ca
paridevi accuto ca saddhamma.
     {174.6}    Idha    panavuso    bhikkhuno   pavivittassa   viharato
nirayattavuttino    iccha   uppajjati   labhaya   so   utthahati   ghatati
vayamati   labhaya   tassa   utthahato  ghatato  vayamato  labhaya  labho
uppajjati  so  tena  labhena  na  majjati  na  pamajjati  na pamadamapajjati
ayam   vuccatavuso   bhikkhu   iccho   viharati   labhaya   utthahati   ghatati
vayamati labhaya labhi ca na ca madi na ca pamadi accuto ca saddhamma.
     {174.7}    Idha    panavuso    bhikkhuno   pavivittassa   viharato
nirayattavuttino   iccha  uppajjati  labhaya  so  na  utthahati  na  ghatati
na   vayamati   labhaya   tassa  anutthahato  aghatato  avayamato  labhaya
labho  nuppajjati  so  tena  alabhena  na  socati  na kilamati na paridevati
na   urattali   kandati   na  sammoham  apajjati  ayam  vuccatavuso  bhikkhu
iccho  viharati  labhaya  na  utthahati  na  ghatati  na  vayamati labhaya na ca
labhi na ca soci na ca paridevi accuto ca saddhamma.
     {174.8}  Idha panavuso bhikkhuno pavivittassa viharato nirayattavuttino
iccha  uppajjati  labhaya  so  na  utthahati  na  ghatati na vayamati labhaya
tassa   anutthahato   aghatato   avayamato   labhaya   labho   uppajjati
so   tena   labhena   na  majjati  na  pamajjati  na  pamadamapajjati  ayam
Vuccatavuso  bhikkhu  iccho  viharati  labhaya  na utthahati na ghatati na vayamati
labhaya  labhi  ca  na  ca  madi  na  ca  pamadi  accuto  ca  saddhamma.
Ime kho avuso attha puggala santo samvijjamana lokasminti.



             The Pali Tipitaka in Roman Character Volume 23 page 337-340. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7161&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7161&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=174&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=150              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=174              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]