ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [174]   84  Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi
āvuso  bhikkhaveti  .  āvusoti  kho  te  bhikkhū  āyasmato sārīputtassa
paccassosuṃ  .  āyasmā  sārīputto  etadavoca  aṭṭhime āvuso puggalā
santo saṃvijjamānā lokasmiṃ. Katame aṭṭha.
     {174.1}  Idhāvuso  bhikkhuno  pavivittassa  viharato nirāyattavuttino
icchā   uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati  lābhāya  tassa
uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho  nuppajjati so tena alābhena
socati   kilamati   paridevati   urattāḷī   kandati  sammohaṃ  āpajjati  ayaṃ
vuccatāvuso   bhikkhu   iccho   viharati   lābhāya  uṭṭhahati  ghaṭati  vāyamati
lābhāya na ca lābhī soci ca paridevi ca cuto ca saddhammā.
     {174.2}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino  icchā  uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati
lābhāya  tassa  uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho uppajjati so

--------------------------------------------------------------------------------------------- page338.

Tena lābhena majjati pamajjati pamādamāpajjati ayaṃ vuccatāvuso bhikkhu iccho viharati lābhāya uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca madī ca pamādī ca cuto ca saddhammā. {174.3} Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya so na uṭṭhahati na ghaṭati na vāyamati lābhāya tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho nuppajjati so tena alābhena socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃ vuccatāvuso bhikkhu iccho viharati lābhāya na uṭṭhahati na ghaṭati na vāyamati lābhāya na ca lābhī soci ca paridevi ca cuto ca saddhammā. {174.4} Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya so na uṭṭhahati na ghaṭati na vāyamati lābhāya tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati so tena lābhena majjati pamajjati pamādamāpajjati ayaṃ vuccatāvuso bhikkhu iccho viharati lābhāya na uṭṭhahati na ghaṭati na vāyamati lābhāya lābhī ca madī ca pamādī ca cuto ca saddhammā. {174.5} Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya so uṭṭhahati ghaṭati vāyamati lābhāya tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nuppajjati so tena alābhena na socati na kilamati na paridevati na urattāḷī kandati na

--------------------------------------------------------------------------------------------- page339.

Sammohaṃ āpajjati ayaṃ vuccatāvuso bhikkhu iccho viharati lābhāya uṭṭhahati ghaṭati vāyamati lābhāya na ca lābhī na ca soci na ca paridevi accuto ca saddhammā. {174.6} Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya so uṭṭhahati ghaṭati vāyamati lābhāya tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati so tena lābhena na majjati na pamajjati na pamādamāpajjati ayaṃ vuccatāvuso bhikkhu iccho viharati lābhāya uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca na ca madī na ca pamādī accuto ca saddhammā. {174.7} Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya so na uṭṭhahati na ghaṭati na vāyamati lābhāya tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho nuppajjati so tena alābhena na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃ vuccatāvuso bhikkhu iccho viharati lābhāya na uṭṭhahati na ghaṭati na vāyamati lābhāya na ca lābhī na ca soci na ca paridevi accuto ca saddhammā. {174.8} Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya so na uṭṭhahati na ghaṭati na vāyamati lābhāya tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati so tena lābhena na majjati na pamajjati na pamādamāpajjati ayaṃ

--------------------------------------------------------------------------------------------- page340.

Vuccatāvuso bhikkhu iccho viharati lābhāya na uṭṭhahati na ghaṭati na vāyamati lābhāya lābhī ca na ca madī na ca pamādī accuto ca saddhammā. Ime kho āvuso aṭṭha puggalā santo saṃvijjamānā lokasminti.


             The Pali Tipitaka in Roman Character Volume 23 page 337-340. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7161&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7161&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=174&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=150              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=174              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]