ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [188]  98  Athakho  āyasmā  puṇṇiyo  yena  bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā   puṇṇiyo   bhagavantaṃ  etadavoca  ko  nu  kho
bhante   hetu   ko   paccayo   yena  appekadā  tathāgataṃ  dhammadesanā
paṭibhāti  appekadā  na  paṭibhātīti  .  saddho  [1]-  puṇṇiya  bhikkhu hoti
no  upasaṅkamitā  2-  neva tāva 3- tathāgataṃ dhammadesanā paṭibhāti yato ca
kho   puṇṇiya   bhikkhu   saddho  ca  hoti  upasaṅkamitā  ca  evaṃ  tathāgataṃ
dhammadesanā   paṭibhāti   saddho   ca   puṇṇiya   bhikkhu  hoti  upasaṅkamitā
ca    no   payirupāsitā   .pe.   payirupāsitā   ca   no   paripucchitā
@Footnote: 1 Ma. ca .   2 Ma. cupasaṅkamitā .  3 Ma. tāvasaddo natthi.
@* mīkār—kṛ´์ khagœ hota peḌna hoti

--------------------------------------------------------------------------------------------- page350.

Paripucchitā ca no ohitasoto dhammaṃ suṇāti ohitasoto ca dhammaṃ suṇāti no sutvā dhāreti sutvā ca dhammaṃ dhāreti no dhatānañca dhammānaṃ atthaṃ upaparikkhati dhatānañca dhammānaṃ atthaṃ upaparikkhati no atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti neva tāva tathāgataṃ dhammadesanā paṭibhāti yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti sutvā ca dhammaṃ dhāreti dhatānañca dhammānaṃ atthaṃ upaparikkhati atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti evaṃ tathāgataṃ dhammadesanā paṭibhāti . Imehi kho puṇṇiya dhammehi samannāgato ekantapaṭibhāṇaṃ 1- tathāgataṃ dhammadesanā hotīti.


             The Pali Tipitaka in Roman Character Volume 23 page 349-350. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7411&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7411&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=188&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=155              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=188              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6328              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6328              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]