ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [39]   Athakho   āyasmā   sārīputto  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi   .   athakho   āyasmato
sārīputtassa   etadahosi   atippago   kho   tāva   sāvatthiyaṃ   piṇḍāya
carituṃ    yannūnāhaṃ    yena    aññatitthiyānaṃ    paribbājakānaṃ   ārāmo
tenupasaṅkameyyanti     .    athakho    āyasmā    sārīputto    yena
aññatitthiyānaṃ        paribbājakānaṃ        ārāmo       tenupasaṅkami
upasaṅkamitvā      tehi      aññatitthiyehi     paribbājakehi     saddhiṃ
sammodi    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ
nisīdi    .    tena    kho    pana    samayena    tesaṃ   aññatitthiyānaṃ
paribbājakānaṃ       sannisinnānaṃ       sannipatitānaṃ      ayamantarākathā
udapādi    yo    hi    koci   āvuso   dvādasa   vassāni   paripuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   carati   niddaso   bhikkhūti   alaṃ   vacanāyāti  .
Athakho    āyasmā    sārīputto   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ
bhāsitaṃ   neva   abhinandi   nappaṭikkosi   anabhinanditvā   appaṭikkositvā
uṭṭhāyāsanā   pakkāmi   bhagavato   santike   etassa   bhāsitassa  atthaṃ
ājānissāmīti.
     {39.1}  Athakho  āyasmā  sārīputto  sāvatthiyaṃ  piṇḍāya caritvā
pacchābhattaṃ   piṇḍapātapaṭikkanto  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho āyasmā
sārīputto    bhagavantaṃ    etadavoca    idhāhaṃ    bhante    pubbaṇhasamayaṃ

--------------------------------------------------------------------------------------------- page37.

Nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ tassa mayhaṃ bhante etadahosi atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti athakhvāhaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ tena kho pana bhante samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi yo hi koci āvuso dvādasa vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāyāti athakhvāhaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiṃ 1- bhagavato santike etassa bhāsitassa 2- atthaṃ ājānissāmīti sakkā nu kho bhante imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetunti. {39.2} Na kho sārīputta sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetuṃ satta kho imāni sārīputta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni satta idha sārīputta bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne adhigatapemo 3- dhammanisantiyā tibbacchando hoti āyatiñca @Footnote: 1 Ma. pakkamiṃ . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. avigatapemo. evamuparipi.

--------------------------------------------------------------------------------------------- page38.

Dhammanisantiyā adhigatapemo icchāvinaye tibbacchando hoti āyatiñca icchāvinaye adhigatapemo paṭisallāne tibbacchando hoti āyatiñca paṭisallāne adhigatapemo viriyārambhe tibbacchando hoti āyatiñca viriyārambhe adhigatapemo satinepakke tibbacchando hoti āyatiñca satinepakke adhigatapemo diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe adhigatapemo imāni kho sārīputta satta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni imehi kho sārīputta sattahi niddasavatthūhi samannāgato bhikkhu dvādasa [1]- vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāya catuvīsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāya chattiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāya aṭṭhacattāḷīsañcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāyāti.


             The Pali Tipitaka in Roman Character Volume 23 page 36-38. https://84000.org/tipitaka/read/roman_read.php?B=23&A=754&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=754&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=39&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=39              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]