ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [200]  110  Tassapāpiyyasikākammakatena 1- bhikkhave bhikkhunā aṭṭhasu
dhammesu   sammāvattitabbaṃ   na   upasampādetabbaṃ   na  nissayo  dātabbo
na   sāmaṇero   upaṭṭhāpetabbo   na   bhikkhunovādakasammati   sāditabbā
sammatenapi   bhikkhuniyo  na  ovaditabbā  na  kāci  saṅghasammati  sāditabbā
na   kismiñci   paccekaṭṭhāne   niyametabbā   2-  na  ca  tena  mūlena
vuṭṭhāpetabbaṃ     .    tassapāpiyyasikākammakatena    bhikkhave    bhikkhunā
imesu aṭṭhasu dhammesu sammāvattitabbanti.
                     Sativaggo samatto.
                        Tassuddānaṃ
           sati puṇṇiyamūlena         corasamaṇena pañcamaṃ
           yaso pattāpasādena      paṭisāraṇīyañca vattatīti 3-.
                      -----------
                       Sāmaññavaggo
     bojjhā  sirimā  padumā  sudhammā  4-  maṇujā uttarā muttā khemā
rucī  5- cundī bimbī sumanā mallikā tissamātā 6- soṇamātā 7- kāṇamātā
uttaramātā  8-  visākhā  migāramātā  khujjuttarā upāsikā sāmāvatī 9-
upāsikā    suppavāsā    koḷiyadhītā   suppiyā   upāsikā   nakulamātā
gahapatānīti.
                    Sāmaññavaggo pañcamo
                     -------------
@Footnote: 1 Ma. tassapāpiyasikakammakatena. evamuparipi .  2 Ma. ṭhapetabbo  .  3 Ma. vattananti.
@4 Ma. sutanā. Yu. sudhanā .  5 Yu. rūpī .  6 Yu. tissāya mātā .  7 Yu. soṇāya
@mātā. 8 Ma. uttarā nandamātā. Yu. uttarā .  9 Yu. sāmavatī.

--------------------------------------------------------------------------------------------- page360.

[201] 111 Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha . sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā. [202] 112 Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha . ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti ajjhattaṃ arūpasaññī vā bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni .pe. pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni .pe. lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni .pe. odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti . rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā. [203] 113 Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā.

--------------------------------------------------------------------------------------------- page361.

Katame aṭṭha . rūpī rūpāni passati ajjhattaṃ arūpasaññī bahiddhā rūpāni passati subhanteva adhimutto hoti sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānā saññāyatanaṃ upasampajja viharati sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati . rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā. [204] 114 Rāgassa bhikkhave pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime aṭṭha dhammā bhāvetabbāti . dosassa mohassa kodhassa upanāhassa makkhassa palāsassa issāya macchariyassa māyāya sātheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime aṭṭha dhammā bhāvetabbāti. [1]- Aṭṭhakanipāto samatto ------------- @Footnote: 1 Ma. rāgapeyyālaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page362.

@Footnote: ****************************** @ * hanṛ´ā 362 nīṛ´์ m‡mīkhṛ´amūla * @ ******************************


             The Pali Tipitaka in Roman Character Volume 23 page 359-362. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7616&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7616&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=200&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=163              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=200              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6384              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6384              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]