ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [208] 4 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tena  kho  pana  samayena  āyasmā nandako upaṭṭhānasālāyaṃ
bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.
     {208.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yenupaṭṭhānasālā   tenupasaṅkami  upasaṅkamitvā  bahidvārakoṭṭhake  aṭṭhāsi
kathāpariyosānaṃ   āgamayamāno   athakho   bhagavā  kathāpariyosānaṃ  viditvā
ukkāsetvā  aggaḷaṃ  ākoṭesi . Vivariṃsu kho te bhikkhū bhagavato dvāraṃ.
Athakho   bhagavā   upaṭṭhānasālaṃ   pavisitvā   paññatte   āsane   nisīdi
nisajja   kho   bhagavā  āyasmantaṃ  nandakaṃ  etadavoca  dīgho  kho  tyāyaṃ
nandaka   dhammapariyāyo   bhikkhūnaṃ   paṭibhāsi   api   me  piṭṭhi  āgilāyati

--------------------------------------------------------------------------------------------- page372.

Bahidvārakoṭṭhake ṭhitassa kathāpariyosānaṃ āgamayamānassāti. {208.2} Evaṃ vutte āyasmā nandako sārajjāyamānarūpo ottappamāno 1- bhagavantaṃ etadavoca na kho pana mayaṃ bhante jānāma bhagavā bahidvārakoṭṭhake ṭhitoti sace hi mayaṃ bhante jāneyyāma bhagavā bahidvārakoṭṭhake ṭhitoti ettakaṃpi no nappaṭibhāseyyāti. {208.3} Athakho bhagavā āyasmantaṃ nandakaṃ sārajjāyamānarūpaṃ viditvā āyasmantaṃ nandakaṃ etadavoca sādhu sādhu nandaka etaṃ kho nandaka tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhāya agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dhammiyā kathāya sannisīdeyyātha sannipatitānaṃ vo nandaka dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo saddho ca nandaka bhikkhu hoti no ca sīlavā evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kinnāhaṃ saddho ca assaṃ sīlavā cāti yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca evaṃ so tenaṅgena paripūro hoti saddho ca nandaka bhikkhu hoti sīlavā ca no ca lābhī ajjhattaṃ cetosamādhissa evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kinnāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamādhissāti yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa evaṃ so tenaṅgena paripūro hoti saddho ca nandaka bhikkhu hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa na lābhī adhipaññādhammavipassanāya evaṃ so @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page373.

Tenaṅgena aparipūro hoti seyyathāpi nandaka dvipādako catuppādako assa tassa eko pādo omako lāmako evaṃ so tenaṅgena aparipūro assa evameva kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa na lābhī adhipaññādhammavipassanāya evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kinnāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa lābhī ca adhipaññādhammavipassanāya evaṃ so tenaṅgena paripūro hotīti idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi. {208.4} Athakho āyasmā nandako acirapakkantassa bhagavato bhikkhū āmantesi idānāvuso bhagavā catūhi padehi kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetvā uṭṭhāyāsanā vihāraṃ paviṭṭho saddho nandaka bhikkhu hoti no sīlavā evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kinnāhaṃ saddho ca assaṃ sīlavā cāti yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca evaṃ so tenaṅgena paripūro hoti saddho ca nandaka bhikkhu hoti sīlavā ca no ca lābhī ajjhattaṃ cetosamādhissa .pe. lābhī ca ajjhattaṃ cetosamādhissa na lābhī adhipaññādhammavipassanāya evaṃ so tenaṅgena

--------------------------------------------------------------------------------------------- page374.

Aparipūro hoti seyyathāpi nandaka dvipādako catuppādako assa tassa eko pādo omako lāmako evaṃ so tenaṅgena aparipūro assa evameva kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa na lābhī adhipaññādhammavipassanāya evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kinnāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamādhissa lābhī ca adhipaññādhammavipassanāya evaṃ so tenaṅgena paripūro hotīti. {208.5} Pañcime āvuso ānisaṃsā kālena dhammassavane kālena dhammasākacchāya . katame pañca idhāvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti yathā yathāvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti tathā tathā tassa tassa satthu piyo hoti manāpo ca garu ca bhāvanīyo ayaṃ āvuso paṭhamo ānisaṃso kālena dhammassavane kālena dhammasākacchāya. {208.6} Puna caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ

--------------------------------------------------------------------------------------------- page375.

Parisuddhaṃ brahmacariyaṃ pakāseti yathā yathāvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ .pe. brahmacariyaṃ pakāseti tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca ayaṃ āvuso dutiyo ānisaṃso kālena dhammassavane kālena dhammasākacchāya. {208.7} Puna caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti yathā yathāvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ .pe. brahmacariyaṃ pakāseti tathā tathā so tasmiṃ dhamme gambhīraṃ atthapadaṃ paññāya paṭivijjha passati ayaṃ āvuso tatiyo ānisaṃso kālena dhammassavane kālena dhammasākacchāya. {208.8} Puna caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ .pe. brahmacariyaṃ pakāseti tathā tathā naṃ sabrahmacārī uttariṃ sambhāventi addhā ayamāyasmā patto vā gacchati 1- vāti ayaṃ āvuso catuttho ānisaṃso kālena dhammassavane kālena dhammasākacchāya. {208.9} Puna caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti yathā yathāvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ @Footnote: 1 Ma. pajjati vā.

--------------------------------------------------------------------------------------------- page376.

Sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti tattha ye te bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti te taṃ dhammaṃ sutvā viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ye pana tattha bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññāvimuttā te taṃ dhammaṃ sutvā diṭṭhadhammasukhavihāraṃyeva anuyuttā viharanti ayaṃ āvuso pañcamo ānisaṃso kālena dhammassavane kālena dhammasākacchāya. Ime kho āvuso pañca ānisaṃsā kālena dhammassavane kālena dhammasākacchāyāti.


             The Pali Tipitaka in Roman Character Volume 23 page 371-376. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7858&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7858&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=208&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=167              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=208              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6479              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6479              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]