ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

page379.

[210] 6 Tatra kho āyasmā sārīputto bhikkhū āmantesi .pe. āyasmā sārīputto etadavoca puggalopi āvuso duvidhena veditabbo sevitabbopi asevitabbopi cīvarampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampi piṇḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopi senāsanampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampi gāmanigamopi āvuso duvidhena veditabbo sevitabbopi asevitabbopi janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopi. {210.1} Puggalopi āvuso duvidhena veditabbo sevitabbopi asevitabbopīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā puggalaṃ imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti ye ca khome pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te ca kasirena samudāharanti 1- yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho na bhāvanāpāripūriṃ gacchatīti tenāvuso puggalena so puggalo saṅkhāpi rattibhāgaṃ vā divasabhāgaṃ vā anāpucchā pakkamitabbaṃ nānubandhitabbo tattha yaṃ jaññā puggalaṃ imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti ye ca khome pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā @Footnote: 1 Ma. samudāgacchanti. evamuparipi.

--------------------------------------------------------------------------------------------- page380.

Te ca appakasirena samudāharanti yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho na bhāvanāpāripūriṃ gacchatīti tenāvuso puggalena so puggalo saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo tattha yaṃ jaññā puggalaṃ imaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti ye ca khome pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārā te ca kasirena samudāharanti yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho bhāvanāpāripūriṃ gacchatīti {210.2} tenāvuso puggalena so puggalo saṅkhāpi anubandhitabbo na pakkamitabbaṃ tattha yaṃ jaññā puggalaṃ imaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti ye ca khome pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārā te ca appakasirena samudāharanti yassa camhi atthāya agārasmā anagāriyaṃ pabbajito so ca me sāmaññattho bhāvanāpāripūriṃ gacchatīti tenāvuso puggalena so puggalo yāvajīvaṃ anubandhitabbo na pakkamitabbaṃ api panujjamānena puggalopi āvuso duvidhena veditabbo sevitabbopi asevitabbopīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Cīvarampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampīti

--------------------------------------------------------------------------------------------- page381.

Iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā cīvaraṃ idaṃ kho me cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpaṃ cīvaraṃ na sevitabbaṃ tattha yaṃ jaññā cīvaraṃ idaṃ kho me cīvaraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpaṃ cīvaraṃ sevitabbaṃ cīvarampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {210.3} Piṇḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā piṇḍapātaṃ imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpo piṇḍapāto na sevitabbo tattha yaṃ jaññā piṇḍapātaṃ imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpo piṇḍapāto sevitabbo piṇḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {210.4} Senāsanampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpaṃ senāsanaṃ

--------------------------------------------------------------------------------------------- page382.

Na sevitabbaṃ tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpaṃ senāsanaṃ sevitabbaṃ senāsanampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {210.5} Gāmanigamopi āvuso duvidhena veditabbo sevitabbopi asevitabbopīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā gāmanigamaṃ imaṃ kho me gāmanigamaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpo gāmanigamo na sevitabbo tattha yaṃ jaññā gāmanigamaṃ imaṃ kho me gāmanigamaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpo gāmanigamo sevitabbo gāmanigamopi āvuso duvidhena veditabbo sevitabbopi asevitabbopīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {210.6} Janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā janapadapadesaṃ imaṃ kho me janapadapadesaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpo janapadapadeso na sevitabbo tattha yaṃ jaññā janapadapadesaṃ imaṃ kho me janapadapadesaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpo janapadapadeso sevitabbo janapadapadesopi āvuso

--------------------------------------------------------------------------------------------- page383.

Duvidhena veditabbo sevitabbopi asevitabbopīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.


             The Pali Tipitaka in Roman Character Volume 23 page 379-383. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8012&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8012&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=210&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=169              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=210              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6522              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6522              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]