ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [211]   7   Ekaṃ   samayaṃ   bhagavā  rājagahe  viharati  gijjhakūṭe
pabbate   .   athakho   sutavā   paribbājako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho sutavā paribbājako
bhagavantaṃ   etadavoca  ekamidāhaṃ  bhante  samayaṃ  bhagavā  idheva  rājagahe
viharāmi   giribbaje   tatra   kho   me   bhante  bhagavato  sammukhā  sutaṃ
sammukhā  paṭiggahitaṃ  yo  so  sutava  1-  bhikkhu  arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo     ohitabhāro     anuppattasadattho     parikkhīṇabhavasaññojano
sammadaññāvimutto   abhabbo   so   pañcaṭṭhānāni   ajjhācarituṃ   abhabbo
khīṇāsavo   bhikkhu   sañcicca  pāṇaṃ  jīvitā  voropetuṃ  abhabbo  khīṇāsavo
bhikkhu   adinnaṃ   theyyasaṅkhātaṃ  ādātuṃ  abhabbo  khīṇāsavo  bhikkhu  methunaṃ
dhammaṃ  paṭisevituṃ  abhabbo  khīṇāsavo  bhikkhu  sampajānamusā  bhāsituṃ  abhabbo
khīṇāsavo   bhikkhu   sannidhikārakaṃ   kāme   paribhuñjituṃ   seyyathāpi  pubbe
agāriyabhūtoti   kacci   metaṃ  bhante  bhagavato  sussutaṃ  suggahitaṃ  sumanasikataṃ
sūpadhāritanti.
     {211.1}   Taggha   te   sutava  etaṃ  sussutaṃ  suggahitaṃ  sumanasikataṃ
sūpadhāritaṃ  pubbe  cāhaṃ  sutava  etarahi  ca evaṃ vadāmi yo so bhikkhu arahaṃ
khīṇāsavo     vusitavā     katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano    sammadaññāvimutto    abhabbo   so   navaṭṭhānāni
@Footnote: 1 Ma. sutavā. evamuparipi.
Ajjhācarituṃ   abhabbo  khīṇāsavo  bhikkhu  sañcicca  pāṇaṃ  jīvitā  voropetuṃ
abhabbo   khīṇāsavo   bhikkhu   adinnaṃ   theyyasaṅkhātaṃ   ādātuṃ   abhabbo
khīṇāsavo   bhikkhu   methunaṃ   dhammaṃ   paṭisevituṃ   abhabbo  khīṇāsavo  bhikkhu
sampajānamusā   bhāsituṃ   abhabbo   khīṇāsavo   bhikkhu  sannidhikārakaṃ  kāme
paribhuñjituṃ   seyyathāpi   pubbe   agāriyabhūto   abhabbo  khīṇāsavo  bhikkhu
chandāgatiṃ   gantuṃ   abhabbo   khīṇāsavo   bhikkhu  dosāgatiṃ  gantuṃ  abhabbo
khīṇāsavo   bhikkhu   mohāgatiṃ   gantuṃ   abhabbo  khīṇāsavo  bhikkhu  bhayāgatiṃ
gantuṃ  pubbe  cāhaṃ  sutava  etarahi  ca  evaṃ  vadāmi  yo so bhikkhu arahaṃ
khīṇāsavo     vusitavā     katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano     sammadaññāvimutto     abhabbo    so    imāni
navaṭṭhānāni ajjhācaritunti.



             The Pali Tipitaka in Roman Character Volume 23 page 383-384. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8096              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8096              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=211&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=170              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=211              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6533              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6533              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]