ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [223]  19  Imañca  bhikkhave  rattiṃ  sambahulā devatā abhikkantāya
rattiyā   abhikkantavaṇṇā   kevalakappaṃ   jetavanaṃ   obhāsetvā  yenāhaṃ
tenupasaṅkamiṃsu    upasaṅkamitvā    maṃ   abhivādetvā   ekamantaṃ   aṭṭhaṃsu
ekamantaṃ   ṭhitā  kho  bhikkhave  tā  devatā  maṃ  etadavocuṃ  upasaṅkamiṃsu
no   bhante   pubbe   manussabhūtānaṃ  pabbajitā  agārāni  te  1-  mayaṃ
bhante   paccuṭṭhimha   no   ca   kho   abhivādimha   te   mayaṃ   bhante
aparipuṇṇakammantā       vippaṭisāriniyo       pacchānutāpiniyo      hīnaṃ
kāyaṃ upapannāti.
     {223.1}  Aparāpi  maṃ  bhikkhave  sambahulā  devatā  upasaṅkamitvā
etadavocuṃ   upasaṅkamiṃsu   no   bhante   pubbe   manussabhūtānaṃ  pabbajitā
agārāni  te  mayaṃ  bhante  paccuṭṭhimha  ca  2-   abhivādimha  ca 2- no
ca   kho  3-  āsanaṃ  adimha  4-  te  mayaṃ  bhante   aparipuṇṇakammantā
vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannāti.
     {223.2}     Aparāpi    maṃ    bhikkhave    sambahulā    devatā
@Footnote: 1 Ma. tā. evamuparipi .  2 Ma. casaddo natthi. evamuparipi .  3 Ma. tesaṃ.
@4 Ma. adamhā. evamuparipi.

--------------------------------------------------------------------------------------------- page404.

Upasaṅkamitvā etadavocuṃ upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni te mayaṃ bhante paccuṭṭhimha ca abhivādimha ca āsanañca adimha no ca kho yathāsatti yathābalaṃ saṃvibhajimha .pe. yathāsatti yathābalaṃ saṃvibhajimha no ca kho upanisīdimha dhammassavanāya upanisīdimha dhammassavanāya no ca kho ohitasotā dhammaṃ suṇimha ohitasotā dhammaṃ suṇimha no ca kho sutvā dhammaṃ dhārayimha sutvā ca dhammaṃ dhārayimha no ca kho dhatānaṃ dhammānaṃ atthaṃ upaparikkhimha dhatānañca dhammānaṃ atthaṃ upaparikkhimha no ca kho atthamaññāya dhammamaññāya dhammānudhammapaṭipajjimha te mayaṃ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannāti . aparāpi maṃ bhikkhave sambahulā devatā upasaṅkamitvā etadavocuṃ upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni te mayaṃ bhante paccuṭṭhimha ca abhivādimha ca āsanañca adimha yathāsatti yathābalaṃ saṃvibhajimha upanisīdimha ca dhammassavanāya ohitasotā ca dhammaṃ suṇimha sutvā dhammaṃ dhārayimha dhatānañca dhammānaṃ atthaṃ upaparikkhimha atthamaññāya dhammamaññāya dhammānudhammapaṭipajjimha te mayaṃ bhante paripuṇṇakammantā avippaṭisāriniyo apacchānutāpiniyo paṇītaṃ kāyaṃ upapannāti . Etāni bhikkhave rukkhamūlāni etāni suññāgārāni jhāyatha bhikkhave mā pamādatha mā pacchā vippaṭisārino ahuvattha seyyathāpi tā purimikā devatāti.


             The Pali Tipitaka in Roman Character Volume 23 page 403-404. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8520&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8520&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=223&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=182              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=223              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6666              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6666              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]