ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [44]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho   pana   samayena  uggatasarīrassa  brāhmaṇassa
mahāyañño     upakkhaṭo     hoti    pañca    usabhasatāni    thūṇūpanītāni
honti       yaññatthāya      pañca      vacchatarasatāni      thūṇūpanītāni
honti     yaññatthāya    pañca    vacchatarisatāni    thūṇūpanītāni    honti
yaññatthāya     pañca    ajasatāni    thūṇūpanītāni    honti    yaññatthāya
pañca     urabbhasatāni     thūṇūpanītāni    honti    yaññatthāya    athakho
uggatasarīro    brāhmaṇo   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
@Footnote: 1 Ma. sammāsamādhi.

--------------------------------------------------------------------------------------------- page43.

Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca {44.1} sutaṃ metaṃ bho gotama aggissa ādhānaṃ 1- yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti . mayāpi kho etaṃ brāhmaṇa sutaṃ aggissa ādhānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti . dutiyampi kho .pe. tatiyampi kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca sutaṃ metaṃ bho gotama aggissa ādhānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti . Mayāpi kho etaṃ brāhmaṇa sutaṃ aggissa ādhānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti . tayidaṃ bho gotama sameti bhotoceva gotamassa amhākañca yadidaṃ sabbena sabbanti 2-. {44.2} Evaṃ vutte āyasmā ānando uggatasarīraṃ brāhmaṇaṃ etadavoca na kho brāhmaṇa tathāgatā evaṃ pucchitabbā sutaṃ metaṃ bho gotama aggissa ādhānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti evañca 3- kho brāhmaṇa tathāgatā pucchitabbā ahañhi bhante aggiṃ ādhātukāmo 4- yūpaṃ ussāpetukāmo ovadatu maṃ bhante bhagavā anusāsatu maṃ bhante bhagavā yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. {44.3} Athakho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca ahañhi bho gotama aggiṃ ādhātukāmo yūpaṃ ussāpetukāmo ovadatu maṃ bhavaṃ gotamo anusāsatu maṃ bhavaṃ gotamo yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . aggiṃ brāhmaṇa ādhento 5- @Footnote: 1 Ma. ādānaṃ. evamuparipi . 2 Ma. itisaddo natthi . 3 Ma. casaddo natthi. @4 Ma. ādātukāmo. evamuparipi . 5 Ma. ādento. evamuparipi.

--------------------------------------------------------------------------------------------- page44.

Yūpaṃ ussāpento pubbeva yaññe 1- tīṇi satthāni ussāpeti akusalāni dukkhudrayāni dukkhavipākāni . katamāni tīṇi kāyasatthaṃ vacīsatthaṃ manosatthaṃ aggiṃ brāhmaṇa ādhento yūpaṃ ussāpento pubbeva yaññe evaṃ cittaṃ uppādeti ettakā usabhā haññantu yaññatthāya ettakā vacchatarā haññantu yaññatthāya ettakā vacchatariyo haññantu yaññatthāya ettakā ajā haññantu yaññatthāya ettakā urabbhā haññantu yaññatthāyāti so puññaṃ karomīti apuññaṃ karoti kusalaṃ karomīti akusalaṃ karoti sugatiyā maggaṃ pariyesāmīti duggatiyā maggaṃ pariyesati aggiṃ brāhmaṇa ādhento yūpaṃ ussāpento pubbeva yaññe idaṃ paṭhamaṃ manosatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ. {44.4} Puna caparaṃ brāhmaṇa aggiṃ ādhento yūpaṃ ussāpento pubbeva yaññe evaṃ vācaṃ bhāsati ettakā usabhā haññantu yaññatthāya ettakā vacchatarā haññantu yaññatthāya ettakā vacchatariyo haññantu yaññatthāya ettakā ajā haññantu yaññatthāya ettakā urabbhā haññantu yaññatthāyāti so puññaṃ karomīti apuññaṃ karoti kusalaṃ karomīti akusalaṃ karoti sugatiyā maggaṃ pariyesāmīti duggatiyā maggaṃ pariyesati aggiṃ brāhmaṇa ādhento yūpaṃ ussāpento pubbeva yaññe idaṃ dutiyaṃ vacīsatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ. {44.5} Puna caparaṃ brāhmaṇa aggiṃ ādhento yūpaṃ ussāpento pubbeva yaññe sayaṃ paṭhamaṃ samārabhati 2- @Footnote: 1 Ma. yaññā. evamuparipi . 2 Sī. samārabbhati. Ma. samārambhati. evamuparipi.

--------------------------------------------------------------------------------------------- page45.

Usabhā haññantu yaññatthāya sayaṃ paṭhamaṃ samārabhati vacchatarā haññantu yaññatthāya sayaṃ paṭhamaṃ samārabhati vacchatariyo haññantu yaññatthāya sayaṃ paṭhamaṃ samārabhati ajā haññantu haññatthāya sayaṃ paṭhamaṃ samārabhati urabbhā haññantu yaññatthāyāti so puññaṃ karomīti apuññaṃ karoti kusalaṃ karomīti akusalaṃ karoti sugatiyā maggaṃ pariyesāmīti duggatiyā maggaṃ pariyesati aggiṃ brāhmaṇa ādhento yūpaṃ ussāpento pubbeva yaññe idaṃ tatiyaṃ kāyasatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ aggiṃ brāhmaṇa ādhento yūpaṃ ussāpento pubbeva yaññe imāni tīṇi satthāni ussāpeti akusalāni dukkhudrayāni dukkhavipākāni. {44.6} Tayome brāhmaṇa aggī pahātabbā parivajjetabbā na sevitabbā. Katame tayo rāgaggi dosaggi mohaggi. {44.7} Kasmā cāyaṃ brāhmaṇa rāgaggi pahātabbo parivajjetabbo na sevitabbo ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tasmā cāyaṃ 1- rāgaggi pahātabbo parivajjetabbo na sevitabbo. {44.8} Kasmā cāyaṃ brāhmaṇa dosaggi pahātabbo parivajjetabbo na sevitabbo duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati vācāya @Footnote: 1 Ma. tasmāyaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page46.

Duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tasmā cāyaṃ dosaggi pahātabbo parivajjetabbo na sevitabbo. {44.9} Kasmā cāyaṃ brāhmaṇa mohaggi pahātabbo parivajjetabbo na sevitabbo mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tasmā cāyaṃ mohaggi pahātabbo parivajjetabbo na sevitabbo. Ime kho brāhmaṇa tayo aggī pahātabbā parijjetabbā na sevitabbā. {44.10} Tayome brāhmaṇa aggī sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā . katame tayo āhuneyyaggi gahapataggi dakkhiṇeyyaggi. {44.11} Katamo ca brāhmaṇa āhuneyyaggi idha brāhmaṇa yassa te honti mātāti vā pitāti vā ayaṃ vuccati brāhmaṇa āhuneyyaggi taṃ kissa hetu atohāyaṃ 1- brāhmaṇa āhuto sambhūto tasmā cāyaṃ āhuneyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbo. {44.12} Katamo ca brāhmaṇa gahapataggi idha brāhmaṇa yassa te honti puttāti vā dārāti vā dāsāti vā pessāti vā [2]- ayaṃ vuccati @Footnote: 1 Ma. atohayaṃ . 2 Ma. kammakarāti vā.

--------------------------------------------------------------------------------------------- page47.

Brāhmaṇa gahapataggi tasmā cāyaṃ gahapataggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbo. {44.13} Katamo ca brāhmaṇa dakkhiṇeyyaggi idha brāhmaṇa ye te samaṇabrāhmaṇā madappamādā 1- paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti ekamattānaṃ samenti ekamattānaṃ parinibbāpenti ayaṃ vuccati brāhmaṇa dakkhiṇeyyaggi tasmā cāyaṃ dakkhiṇeyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbo. Ime kho brāhmaṇa tayo aggī sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā. {44.14} Ayaṃ kho pana brāhmaṇa kaṭṭhaggi kālena kālaṃ ujjaletabbo kālena kālaṃ ajjhupekkhitabbo kālena kālaṃ nibbāpetabbo kālena kālaṃ nikkhipitabboti . evaṃ vutte uggatasarīro brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ 2- esāhaṃ bho gotamo pañca usabhasatāni muñcāmi jīvitaṃ demi pañca vacchatarasatāni muñcāmi jīvitaṃ demi pañca vacchatarisatāni muñcāmi jīvitaṃ demi pañca ajasatāni muñcāmi jīvitaṃ demi pañca urabbhasatāni muñcāmi jīvitaṃ demi haritāni ceva tiṇāni khādantu sītāni ca pāniyāni pivantu sīto ca nesaṃ vāto upavāyatūti 3-.


             The Pali Tipitaka in Roman Character Volume 23 page 42-47. https://84000.org/tipitaka/read/roman_read.php?B=23&A=892&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=892&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=44&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=44              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4082              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4082              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]