ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [239]  35  Seyyathāpi  bhikkhave gāvī pabbateyyā bālā abyattā
akkhettaññū  akusalā  visame  pabbate  carituṃ  tassā  evamassa  yannūnāhaṃ
agatapubbañceva   disaṃ   gaccheyyaṃ   akhāditapubbāni   ca  tiṇāni  khādeyyaṃ
apītapubbāni   ca  pānīyāni  piveyyanti  sā  purimaṃ  pādaṃ  na  suppatiṭṭhitaṃ
patiṭṭhāpetvā   pacchimaṃ  pādaṃ  uddhareyya  sā  na  ceva  agatapubbaṃ  disaṃ
gaccheyya   na  ca  akhāditapubbāni  tiṇāni  khādeyya  na  ca  apītapubbāni
ca  pānīyāni  piveyya  yasmiṃpassā  2-  dese  ṭhitāya evamassa yannūnāhaṃ
agatapubbañceva   disaṃ   gaccheyyaṃ   akhāditapubbāni   ca  tiṇāni  khādeyyaṃ
@Footnote: 1 Ma. paññāya cassa. evamuparipi .   2 Ma. yasmiṃ cassā. evamuparipi.

--------------------------------------------------------------------------------------------- page434.

Apītapubbāni ca pānīyāni piveyyanti tañca padesaṃ na sotthinā paccāgaccheyya taṃ kissa hetu tathāhi sā bhikkhave gāvī pabbateyyā bālā abyattā akkhettaññū akusalā visame pabbate carituṃ evameva kho bhikkhave idhekacco bhikkhu bālo abyatto akkhettaññū akusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharituṃ 1- so taṃ nimittaṃ na āsevati na bhāveti na bahulīkaroti na svādhiṭṭhitaṃ adhiṭṭhāti {239.1} tassa evaṃ hoti yannūnāhaṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja vihareyyanti so na sakkoti vitakkavicārānaṃ vūpasamā .pe. dutiyajjhānaṃ upasampajja viharituṃ tassa evaṃ hoti yannūnāhaṃ vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja vihareyyanti so na sakkoti vivicceva kāmehi .pe. paṭhamajjhānaṃ upasampajja viharituṃ ayaṃ vuccati bhikkhave bhikkhu ubhato bhaṭṭho ubhato parihīno seyyathāpi sā gāvī pabbateyyā bālā abyattā akkhettaññū akusalā visame pabbate carituṃ. {239.2} Seyyathāpi bhikkhave gāvī pabbateyyā paṇḍitā byattā khettaññū kusalā visame pabbate carituṃ tassā evamassa yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ akhāditapubbāni ca tiṇāni khādeyyaṃ apītapubbāni @Footnote: 1 Ma. viharati. evamuparipi.

--------------------------------------------------------------------------------------------- page435.

Ca pāṇīyāni piveyyanti sā purimaṃ pādaṃ suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya sā agatapubbañceva disaṃ gaccheyya akhāditapubbāni ca tiṇāni khādeyya apītapubbāni ca pānīyāni piveyya yasmiṃpassā dese ṭhitāya evamassa yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ akhāditapubbāni ca tiṇāni khādeyyaṃ apītapubbāni ca pānīyāni piveyyanti tañca padesaṃ sotthinā paccāgaccheyya taṃ kissa hetu tathā hi sā bhikkhave gāvī pabbateyyā paṇḍitā byattā khettaññū kusalā visame pabbate carituṃ evameva kho bhikkhave idhekacco bhikkhu paṇḍito byatto khettaññū kusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharituṃ {239.3} so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti tassa evaṃ hoti yannūnāhaṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja vihareyyanti so dutiyajjhānaṃ anabhihisamāno 1- vitakkavicārānaṃ vūpasamā .pe. dutiyajjhānaṃ upasampajja viharati so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti tassa evaṃ hoti yannūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedeyyaṃ yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja vihareyyanti so tatiyajjhānaṃ anabhihisamāno pītiyā ca @Footnote: 1 Ma. anabhihiṃsamāno. evamuparipi.

--------------------------------------------------------------------------------------------- page436.

Virāgā .pe. tatiyajjhānaṃ upasampajja viharati so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti {239.4} tassa evaṃ hoti yannūnāhaṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihareyyanti so catutthajjhānaṃ anabhihisamāno sukhassa ca pahānā .pe. catutthajjhānaṃ upasampajja viharati so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti tassa evaṃ hoti yannūnāhaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihareyyanti so ākāsānañcāyatanaṃ anabhihisamāno sabbaso rūpasaññānaṃ samatikkamma .pe. ākāsānañcāyatanaṃ upasampajja viharati so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti {239.5} tassa evaṃ hoti yannūnāhaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyyanti so viññāṇañcāyatanaṃ anabhihisamāno sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti {239.6} tassa evaṃ hoti yannūnāhaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyanti so ākiñcaññāyatanaṃ anabhihisamāno

--------------------------------------------------------------------------------------------- page437.

Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti {239.7} tassa evaṃ hoti yannūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyanti so nevasaññānāsaññāyatanaṃ anabhihisamāno sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati so taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti tassa evaṃ hoti yannūnāhaṃ sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vihareyyanti so saññāvedayitanirodhaṃ anabhihisamāno sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. {239.8} Yato kho bhikkhave bhikkhu taṃ tadeva samāpattiṃ samāpajjatipi vuṭṭhātipi tassa mudu cittaṃ hoti kammaññaṃ mudunā cittena kammaññena appamāṇo samādhi hoti subhāvito so appamāṇena samādhinā subhāvitena yaṃ yasseva 1- abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ ekopi hutvā bahudhā assaṃ bahudhāpi hutvā eko assaṃ .pe. yāva brahmalokāpi kāyena vasaṃ vatteyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati @Footnote: 1 Ma. yassa yassa.

--------------------------------------------------------------------------------------------- page438.

Dibbāya sotadhātuyā .pe. sati sati āyatane so sace ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ saṅkhittaṃ vā cittaṃ vikkhittaṃ vā cittaṃ mahaggataṃ vā cittaṃ amahaggataṃ vā cittaṃ sauttaraṃ vā cittaṃ anuttaraṃ vā cittaṃ asamāhitaṃ vā cittaṃ samāhitaṃ vā cittaṃ vimuttaṃ vā cittaṃ avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane {239.9} so sace ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajāneyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati āsavānaṃ khayā .pe. sacchikatvā upasampajja vihareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.


             The Pali Tipitaka in Roman Character Volume 23 page 433-438. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9139&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9139&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=239&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=198              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=239              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6945              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6945              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]