ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [240]   36  Paṭhamampāhaṃ  bhikkhave  jhānaṃ  nissāya  āsavānaṃ  khayaṃ

--------------------------------------------------------------------------------------------- page439.

Vadāmi dutiyampāhaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi tatiyampāhaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi catutthampāhaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi ākāsānañcāyatanampāhaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi .pe. nevasaññānāsaññāyatanampāhaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. [1]- {240.1} Paṭhamampāhaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu vivicceva kāmehi .pe. paṭhamajjhānaṃ upasampajja viharati so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so tehi dhammehi cittaṃ patiṭṭhāpeti 2- so tehi dhammehi cittaṃ patiṭṭhāpetvā 3- amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā {240.2} seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padālitā evameva @Footnote: 1 Ma. saññāvedayitanirodhampāhaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. @2 Ma. paṭivāpeti. 3 Ma. paṭivāpetvā. evamuparipi.

--------------------------------------------------------------------------------------------- page440.

Kho bhikkhave bhikkhu vivicceva kāmehi .pe. paṭhamajjhānaṃ upasampajja viharati so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so tehi dhammehi cittaṃ patiṭṭhāpeti so tehi dhammehi cittaṃ patiṭṭhāpetvā amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā paṭhamampāhaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {240.3} Dutiyampāhaṃ bhikkhave jhānaṃ nissāya .pe. tatiyampāhaṃ bhikkhave jhānaṃ nissāya .pe. catutthampāhaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato

--------------------------------------------------------------------------------------------- page441.

Dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so tehi dhammehi cittaṃ patiṭṭhāpeti so tehi dhammehi cittaṃ patiṭṭhāpetvā amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā {240.4} seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padālitā evameva kho bhikkhave bhikkhu sukhassa ca pahānā .pe. catutthajjhānaṃ upasampajja viharati so yadeva tattha hoti rūpagataṃ vedanāgataṃ .pe. Anāvattidhammo tasmā lokā catutthampāhaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {240.5} Ākāsānañcāyatanampāhaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati so yadeva tattha hoti vedanāgataṃ saññāgataṃ

--------------------------------------------------------------------------------------------- page442.

Saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so tehi dhammehi cittaṃ patiṭṭhāpeti so tehi dhammehi cittaṃ patiṭṭhāpetvā amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā {240.6} seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padālitā evameva kho bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati so yadeva tattha hoti vedanāgataṃ saññāgataṃ .pe. Anāvattidhammo tasmā lokā ākāsānañcāyatanampāhaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Viññāṇañcāyatanampāhaṃ bhikkhave nissāya .pe. ākiñcaññāyatanampāhaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmīti iti kho panetaṃ

--------------------------------------------------------------------------------------------- page443.

Vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati so yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so tehi dhammehi cittaṃ patiṭṭhāpeti so tehi dhammehi cittaṃ patiṭṭhāpetvā amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti {240.7} so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padālitā evameva kho bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati so yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati so tehi

--------------------------------------------------------------------------------------------- page444.

Dhammehi cittaṃ patiṭṭhāpeti so tehi dhammehi cittaṃ patiṭṭhāpetvā amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā ākiñcaññāyatanampāhaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ {240.8} iti kho bhikkhave yāvatā saññāsamāpatti tāvatā aññāpaṭivedho yāni ca kho imāni bhikkhave nissāya dve āyatanāni nevasaññānāsaññāyatanasamāpatti ca saññāvedayitanirodho ca jhāyīhete bhikkhave bhikkhūhi 1- samāpattikusalehi samāpattivuṭṭhānakusalehi samāpajjitvā vuṭṭhahitvā sammadakkhātabbānīti 2- vadāmīti.


             The Pali Tipitaka in Roman Character Volume 23 page 438-444. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9253&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9253&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=240&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=199              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=240              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6959              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6959              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]