ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [241]   37  Ekaṃ  samayaṃ  āyasmā  ānando  kosambiyaṃ  viharati
ghositārāme  .  tatra  kho  āyasmā  ānando bhikkhū āmantesi āvuso
bhikkhaveti  .  āvusoti  kho  te bhikkhū āyasmato ānandassa paccassosuṃ.
Āyasmā   ānando   etadavoca   acchariyaṃ   āvuso   abbhutaṃ  āvuso
yāvañcidaṃ   tena   bhagavatā   jānatā  passatā  arahatā  sammāsambuddhena
@Footnote: 1 Ma. ayaṃ pāṭho natthi .   2 Ma. sammā akkhātabbānīti.

--------------------------------------------------------------------------------------------- page445.

[1]- Okāsādhigamo anubuddho sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya tadeva nāma cakkhuṃ bhavissati te rūpā tañcāyatanaṃ no paṭisaṃvedissati tadeva nāma sotaṃ bhavissati te saddā tañcāyatanaṃ no paṭisaṃvedissati tadeva nāma ghānaṃ bhavissati te gandhā tañcāyatanaṃ no paṭisaṃvedissati sā ca nāma jivhā bhavissati te rasā tañcāyatanaṃ no paṭisaṃvedissati so ca nāma kāyo bhavissati te phoṭṭhabbā tañcāyatanaṃ no paṭisaṃvedissatīti . evaṃ vutte āyasmā udāyi āyasmantaṃ ānandaṃ etadavoca saññī meva nu kho āvuso ānanda tadāyatanaṃ no paṭisaṃvedeti udāhu asaññīti . saññī meva kho āvuso tadāyatanaṃ paṭisaṃvedeti no asaññīti . kiṃsaññī panāvuso tadāyatanaṃ no paṭisaṃvedetīti. {241.1} Idhāvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati evaṃsaññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti puna caparaṃ āvuso bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati evaṃsaññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti puna caparaṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati evaṃsaññīpi @Footnote: 1 Ma. sambādhe.

--------------------------------------------------------------------------------------------- page446.

Kho āvuso tadāyatanaṃ no paṭisaṃvedeti. {241.2} Ekamidāhaṃ āvuso samayaṃ sākete viharāmi añjanavane migadāye athakho āvuso jaṭilabhāgikā 1- bhikkhunī yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho āvuso jaṭilabhāgikā 1- bhikkhunī maṃ etadavoca yāyaṃ bhante ānanda samādhi na cābhinato na cāpanato na sasaṅkhāraniggayhavāritavato 2- vimuttattā ṭhito ṭhitattā santusito santusitattā no paritassati ayaṃ bhante ānanda samādhi kiṃphalo vutto bhagavatāti evaṃ vutte tāhaṃ 3- āvuso jaṭilabhāgikaṃ bhikkhuniṃ etadavocaṃ yāyaṃ bhagini samādhi na cābhinato na cāpanato na sasaṅkhāraniggayhavāritavato vimuttattā ṭhito ṭhitattā santusito santusitattā no paritassati ayaṃ bhagini samādhi añño phalo vutto bhagavatāti evaṃsaññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedetīti.


             The Pali Tipitaka in Roman Character Volume 23 page 444-446. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9374&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9374&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=241&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=200              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=241              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7004              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7004              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]