ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [244]  40  Yasmiṃ bhikkhave samaye āraññakassa nāgassa gocarapasutassa
hatthīpi    hatthiniyopi    hatthikaḷabhāpi    hatthicchāpāpi    purato   purato
gantvā   tiṇaggāni  chindanti  tena  bhikkhave  āraññako  nāgo  aṭṭiyati
harāyati  jigucchati  yasmiṃ  bhikkhave  samaye āraññakassa nāgassa gocarapasutassa
hatthīpi     hatthiniyopi     hatthikaḷabhāpi    hatthicchāpāpi    obhaggobhaggaṃ
sākhābhaṅgaṃ  khādanti  tena  bhikkhave  āraññako  nāgo  aṭṭiyati  harāyati
jigucchati    yasmiṃ    bhikkhave   samaye   āraññakassa   nāgassa   ogāhaṃ
otiṇṇassa    hatthīpi   hatthiniyopi   hatthikaḷabhāpi   hatthicchāpāpi   purato
purato  gantvā  soṇḍāya  udakaṃ  āloḷenti  tena  bhikkhave  āraññako
nāgo   aṭṭiyati   harāyati  jigucchati  yasmiṃ  bhikkhave  samaye  āraññakassa
nāgassa    ogāhaṃ   otiṇṇassa   2-   hatthiniyo   kāyaṃ   upaghaṃsantiyo
gacchanti tena bhikkhave āraññako nāgo aṭṭiyati harāyati jigucchati
     {244.1} tasmiṃ bhikkhave samaye āraññakassa nāgassa evaṃ hoti ahaṃ kho
etarahi   ākiṇṇo  viharāmi  hatthīhi  hatthinīhi  hatthikaḷabhehi  hatthicchāpehi
@Footnote: 1 Ma. vadhitvā .  2 Ma. ogāhā uttiṇṇassa. evamuparipi.
Chinnaggāni   ceva   tiṇāni   khādāmi   obhaggobhaggañca  me  sākhābhaṅgaṃ
khāditaṃ   āvilāni   ca   pānīyāni   pivāmi   ogāhāpi  ca  uttiṇṇassa
hatthiniyo   kāyaṃ   upaghaṃsantiyo   gacchanti   yannūnāhaṃ   eko   gaṇasmā
vūpakaṭṭho  vihareyyanti  so  aparena  samayena  eko  gaṇasmā  vūpakaṭṭho
viharati    acchinnaggāni   ceva   tiṇāni   khādati   na   obhaggobhaggañca
sākhābhaṅgaṃ  khādati  1-  anāvilāni  ca  pānīyāni  pivati  ogāhāpi  2-
cassa uttiṇṇassa hatthiniyo kāyaṃ na upaghaṃsantiyo gacchanti
     {244.2} tasmiṃ bhikkhave samaye āraññakassa nāgassa evaṃ hoti ahaṃ kho
pubbe   ākiṇṇo   vihāsiṃ   hatthīhi  hatthinīhi  hatthikaḷabhehi  hatthicchāpehi
chinnaggāni  ceva  tiṇāni  khādiṃ  obhaggobhaggañca me sākhābhaṅgaṃ khāditaṃ 3-
āvilāni  ca  pānīyāni  apāsi  4-  ogāhā ca me uttiṇṇassa hatthiniyo
kāyaṃ  upaghaṃsantiyo  agamaṃsu  somhi  5-  etarahi  eko gaṇasmā vūpakaṭṭho
viharāmi    acchinnaggāni    ceva    tiṇāni   khādāmi   obhaggobhaggañca
me  sākhābhaṅgaṃ  khāditaṃ  6-  anāvilāni  ca pānīyāni pivāmi ogāhāpi ca
me   uttiṇṇassa   na   hatthiniyo   kāyaṃ   upaghaṃsantiyo   gacchantīti  so
soṇḍāya    sākhābhaṅgaṃ   bhañjitvā   sākhābhaṅgena   kāyaṃ   parimajjitvā
attamano kaṇḍuṃ 7- saṃhanati.
     {244.3}  Evameva  kho  bhikkhave  yasmiṃ  samaye  bhikkhu  ākiṇṇo
viharati   bhikkhūhi  bhikkhunīhi  upāsakehi  upāsikāhi  raññā  rājamahāmattehi
titthiyehi    titthiyasāvakehi   tasmiṃ   samaye   bhikkhave   bhikkhussa   evaṃ
hoti    ahaṃ    kho   etarahi   ākiṇṇo   viharāmi   bhikkhūhi   bhikkhunīhi
@Footnote: 1 Ma. obhaggobhaggañcassa sākhābhaṅgaṃ na khādanti .   2 Ma. pisaddo natthi.
@3 Ma. khādanti .   4 Ma. apāyiṃ .   5 Ma. sohaṃ .  6 Ma. na khādanti.
@7 Ma. soṇḍaṃ. evamuparipi.
Upāsakehi     upāsikāhi     raññā     rājamahāmattehi     titthiyehi
titthiyasāvakehi   yannūnāhaṃ   eko  gaṇasmā  vūpakaṭṭho  vihareyyanti  so
vivittaṃ   senāsanaṃ  bhajati  araññaṃ  rukkhamūlaṃ  pabbataṃ  kandaraṃ  giriguhaṃ  susānaṃ
vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ   so   araññagato   vā  rukkhamūlagato
vā  suññāgāragato  vā  nisīdati  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ paṇidhāya
parimukhaṃ   satiṃ   upaṭṭhapetvā   so  abhijjhaṃ  loke  pahāya  vigatābhijjhena
cetasā   viharati   abhijjhāya   cittaṃ   parisodheti  byāpādapadosaṃ  pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ   parisodheti   thīnamiddhaṃ   pahāya  vigatathīnamiddho  viharati  ālokasaññī
sato   sampajāno   thīnamiddhā   cittaṃ  parisodheti  uddhaccakukkuccaṃ  pahāya
anuddhato    viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ
parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati
     {244.4}  akathaṃkathī  kusalesu  dhammesu  vicikicchāya  cittaṃ parisodheti
so  ime  pañca  nīvaraṇe  pahāya cetasā upakkilese paññāya dubbalīkaraṇe
vivicceva  kāmehi  vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamajjhānaṃ  upasampajja  viharati  so  attamano  kaṇḍuṃ saṃhanati vitakkavicārānaṃ
vūpasamā   .pe.  dutiyajjhānaṃ  tatiyajjhānaṃ  catutthajjhānaṃ  upasampajja  viharati
so    attamano    kaṇḍuṃ    saṃhanati   sabbaso   rūpasaññānaṃ   samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharati   so   attamano
Kaṇḍuṃ    saṃhanati    sabbaso    ākāsānañcāyatanaṃ    samatikkamma   anantaṃ
viññāṇanti    viññāṇañcāyatanaṃ    upasampajja   viharati   .pe.   sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja      viharati     sabbaso     ākiñcaññāyatanaṃ     samatikkamma
nevasaññānāsaññāyatanaṃ     upasampajja    viharati   sabbaso   nevasaññā-
nāsaññāyatanaṃ      samatikkamma       saññāvedayitanirodhaṃ     upasampajja
viharati   paññāyapassa  disvā  āsavā   parikkhīṇā  honti  so  attamano
kaṇḍuṃ saṃhanatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 453-456. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9555              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9555              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=244&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=203              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=244              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7067              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7067              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]