ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [244]  40  Yasmiṃ bhikkhave samaye āraññakassa nāgassa gocarapasutassa
hatthīpi    hatthiniyopi    hatthikaḷabhāpi    hatthicchāpāpi    purato   purato
gantvā   tiṇaggāni  chindanti  tena  bhikkhave  āraññako  nāgo  aṭṭiyati
harāyati  jigucchati  yasmiṃ  bhikkhave  samaye āraññakassa nāgassa gocarapasutassa
hatthīpi     hatthiniyopi     hatthikaḷabhāpi    hatthicchāpāpi    obhaggobhaggaṃ
sākhābhaṅgaṃ  khādanti  tena  bhikkhave  āraññako  nāgo  aṭṭiyati  harāyati
jigucchati    yasmiṃ    bhikkhave   samaye   āraññakassa   nāgassa   ogāhaṃ
otiṇṇassa    hatthīpi   hatthiniyopi   hatthikaḷabhāpi   hatthicchāpāpi   purato
purato  gantvā  soṇḍāya  udakaṃ  āloḷenti  tena  bhikkhave  āraññako
nāgo   aṭṭiyati   harāyati  jigucchati  yasmiṃ  bhikkhave  samaye  āraññakassa
nāgassa    ogāhaṃ   otiṇṇassa   2-   hatthiniyo   kāyaṃ   upaghaṃsantiyo
gacchanti tena bhikkhave āraññako nāgo aṭṭiyati harāyati jigucchati
     {244.1} tasmiṃ bhikkhave samaye āraññakassa nāgassa evaṃ hoti ahaṃ kho
etarahi   ākiṇṇo  viharāmi  hatthīhi  hatthinīhi  hatthikaḷabhehi  hatthicchāpehi
@Footnote: 1 Ma. vadhitvā .  2 Ma. ogāhā uttiṇṇassa. evamuparipi.

--------------------------------------------------------------------------------------------- page454.

Chinnaggāni ceva tiṇāni khādāmi obhaggobhaggañca me sākhābhaṅgaṃ khāditaṃ āvilāni ca pānīyāni pivāmi ogāhāpi ca uttiṇṇassa hatthiniyo kāyaṃ upaghaṃsantiyo gacchanti yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyanti so aparena samayena eko gaṇasmā vūpakaṭṭho viharati acchinnaggāni ceva tiṇāni khādati na obhaggobhaggañca sākhābhaṅgaṃ khādati 1- anāvilāni ca pānīyāni pivati ogāhāpi 2- cassa uttiṇṇassa hatthiniyo kāyaṃ na upaghaṃsantiyo gacchanti {244.2} tasmiṃ bhikkhave samaye āraññakassa nāgassa evaṃ hoti ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpehi chinnaggāni ceva tiṇāni khādiṃ obhaggobhaggañca me sākhābhaṅgaṃ khāditaṃ 3- āvilāni ca pānīyāni apāsi 4- ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upaghaṃsantiyo agamaṃsu somhi 5- etarahi eko gaṇasmā vūpakaṭṭho viharāmi acchinnaggāni ceva tiṇāni khādāmi obhaggobhaggañca me sākhābhaṅgaṃ khāditaṃ 6- anāvilāni ca pānīyāni pivāmi ogāhāpi ca me uttiṇṇassa na hatthiniyo kāyaṃ upaghaṃsantiyo gacchantīti so soṇḍāya sākhābhaṅgaṃ bhañjitvā sākhābhaṅgena kāyaṃ parimajjitvā attamano kaṇḍuṃ 7- saṃhanati. {244.3} Evameva kho bhikkhave yasmiṃ samaye bhikkhu ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi tasmiṃ samaye bhikkhave bhikkhussa evaṃ hoti ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi bhikkhunīhi @Footnote: 1 Ma. obhaggobhaggañcassa sākhābhaṅgaṃ na khādanti . 2 Ma. pisaddo natthi. @3 Ma. khādanti . 4 Ma. apāyiṃ . 5 Ma. sohaṃ . 6 Ma. na khādanti. @7 Ma. soṇḍaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page455.

Upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyanti so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ so araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati {244.4} akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti so ime pañca nīvaraṇe pahāya cetasā upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati so attamano kaṇḍuṃ saṃhanati vitakkavicārānaṃ vūpasamā .pe. dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ upasampajja viharati so attamano kaṇḍuṃ saṃhanati sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati so attamano

--------------------------------------------------------------------------------------------- page456.

Kaṇḍuṃ saṃhanati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati .pe. sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati sabbaso nevasaññā- nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati paññāyapassa disvā āsavā parikkhīṇā honti so attamano kaṇḍuṃ saṃhanatīti.


             The Pali Tipitaka in Roman Character Volume 23 page 453-456. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9555&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9555&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=244&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=203              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=244              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7067              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7067              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]