ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [245]  41  Ekaṃ  samayaṃ  bhagavā mallakesu viharati uruvelakappaṃ nāma
mallānaṃ    nigamo    .    athakho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   uruvelakappaṃ   piṇḍāya   pāvisi  uruvelakappe  piṇḍāya
caritvā     pacchābhattaṃ     piṇḍapātapaṭikkanto    āyasmantaṃ    ānandaṃ
āmantesi  idheva  tāva  tvaṃ  ānanda hohi yāvāhaṃ mahāvanaṃ ajjhogāhāmi
divā  vihārāyāti  .  evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paccassosi   .   athakho   bhagavā   mahāvanaṃ  ajjhogāhetvā  aññatarasmiṃ
rukkhamūle divāvihāraṃ nisīdi.
     {245.1}  Athakho  tapusso gahapati yenāyasmā ānando tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ   ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ  nisinno  kho  tapusso  gahapati  āyasmantaṃ  ānandaṃ  etadavoca
mayaṃ  bhante  ānanda  gihī  kāmabhogino kāmārāmā kāmaratā kāmasammuditā
tesaṃ   no  bhante  amhākaṃ  gihīnaṃ  kāmabhogīnaṃ  kāmārāmānaṃ  kāmaratānaṃ

--------------------------------------------------------------------------------------------- page457.

Kāmasammuditānaṃ papāto viya khāyati yadidaṃ nekkhammaṃ sutametaṃ bhante imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato tayidaṃ bhante imasmiṃ dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo yadidaṃ nekkhammanti. {245.2} Atthi kho etaṃ gahapati kathāpābhataṃ bhagavantaṃ dassanāya āyāma gahapati yena bhagavā tenupasaṅkamissāma upasaṅkamitvā bhagavato etamatthaṃ ārocessāma yathā no bhagavā byākarissati tathā karissāmāti 1-. Evaṃ bhanteti kho tapusso gahapati āyasmato ānandassa paccassosi. {245.3} Athakho āyasmā ānando tapussena gahapatinā saddhiṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca ayaṃ bhante tapusso gahapati evamāha mayaṃ bhante ānanda gihī kāmabhogino kāmārāmā kāmaratā kāmasammuditā tesaṃ no bhante amhākaṃ gihīnaṃ kāmabhogīnaṃ kāmārāmānaṃ kāmaratānaṃ kāmasammuditānaṃ papāto viya khāyati yadidaṃ nekkhammaṃ sutametaṃ bhante imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato tayidaṃ bhante dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo yadidaṃ nekkhammanti. {245.4} Evametaṃ ānanda evametaṃ ānanda mayhampi kho ānanda pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi sādhu @Footnote: 1 Ma. dhāressāmīti.

--------------------------------------------------------------------------------------------- page458.

Nekkhammaṃ sādhu pavivekoti tassa mayhaṃ ānanda nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi ko nu kho hetu ko paccayo yena me nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi kāmesu kho me ādīnavo adiṭṭho so ca me abahulīkato nekkhamme ca ānisaṃso anadhigato so ca me anāsevito tasmā me nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato {245.5} tassa mayhaṃ ānanda etadahosi sace kho ahaṃ kāmesu ādīnavaṃ disvā taṃ bahulīkareyyaṃ 1- nekkhamme ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me nekkhamme cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato so kho ahaṃ ānanda aparena samayena kāmesu ādīnavaṃ disvā taṃ bahulamakāsiṃ nekkhamme ānisaṃsaṃ adhigamma tamāseviṃ tassa mayhaṃ ānanda nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato so kho ahaṃ ānanda vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharāmi tassa mayhaṃ ānanda iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho seyyathāpi ānanda sukhino dukkhaṃ @Footnote: 1 Ma. bahulaṃ kareyyaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page459.

Uppajjeyya yāvadeva ābādhāya evamassa me kāmasahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho. {245.6} Tassa mayhaṃ ānanda etadahosi yannūnāhaṃ vitakkavicārānaṃ vūpasamā .pe. dutiyajjhānaṃ upasampajja vihareyyanti tassa mayhaṃ ānanda avitakke cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi ko nu kho hetu ko paccayo yena me avitakke cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi vitakke kho me ādīnavo adiṭṭho so ca me abahulīkato avitakke ca ānisaṃso anadhigato so ca me anāsevito tasmā me avitakke cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato {245.7} tassa mayhaṃ ānanda etadahosi sace kho ahaṃ vitakke ādīnavaṃ disvā taṃ bahulīkareyyaṃ avitakke ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me avitakke cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato so kho ahaṃ ānanda aparena samayena vitakke ādīnavaṃ disvā taṃ bahulamakāsiṃ avitakke ānisaṃsaṃ adhigamma tamāseviṃ tassa mayhaṃ ānanda avitakke cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato so kho ahaṃ ānanda vitakkavicārānaṃ vūpasamā .pe. dutiyajjhānaṃ upasampajja

--------------------------------------------------------------------------------------------- page460.

Viharāmi tassa mayhaṃ ānanda iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho seyyathāpi ānanda sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya evamevassa me vitakkasahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho. {245.8} Tassa mayhaṃ ānanda etadahosi yannūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedeyyaṃ yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja vihareyyanti tassa mayhaṃ ānanda nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi ko nu kho hetu ko paccayo yena me nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato {245.9} tassa mayhaṃ ānanda etadahosi pītiyā kho me ādīnavo adiṭṭho so ca me abahulīkato nippītike ca ānisaṃso anadhigato so ca me anāsevito tasmā me nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi sace kho ahaṃ pītiyā ādīnavaṃ disvā taṃ bahulīkareyyaṃ nippītike ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me nippītike cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato

--------------------------------------------------------------------------------------------- page461.

So kho ahaṃ ānanda aparena samayena pītiyā ādīnavaṃ disvā taṃ bahulamakāsiṃ nippītike ānisaṃsaṃ adhigamma tamāseviṃ tassa mayhaṃ ānanda nippītike cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato so kho ahaṃ ānanda pītiyā ca virāgā .pe. Tatiyajjhānaṃ upasampajja viharāmi tassa mayhaṃ ānanda iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho seyyathāpi ānanda sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya evamevassa me pītisahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho. {245.10} Tassa mayhaṃ ānanda etadahosi yannūnāhaṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihareyyanti tassa mayhaṃ ānanda adukkhamasukhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi ko nu kho hetu ko paccayo yena me adukkhamasukhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi upekkhāsukhe kho me ādīnavo adiṭṭho so ca me abahulīkato adukkhamasukhe ca ānisaṃso anadhigato so ca me anāsevito tasmā me adukkhamasukhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati

--------------------------------------------------------------------------------------------- page462.

Etaṃ santanti passato tassa mayhaṃ ānanda etadahosi sace kho ahaṃ upekkhāsukhe ādīnavaṃ disvā taṃ bahulīkareyyaṃ adukkhamasukhe ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me adukkhamasukhe cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato so kho ahaṃ ānanda aparena samayena upekkhāsukhe ādīnavaṃ disvā taṃ bahulamakāsiṃ adukkhamasukhe ānisaṃsaṃ adhigamma tamāseviṃ tassa mayhaṃ ānanda adukkhamasukhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato so kho ahaṃ ānanda aparena samayena sukhassa ca pahānā .pe. catutthajjhānaṃ upasampajja viharati tassa mayhaṃ ānanda iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho seyyathāpi ānanda sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya evamevassa me upekkhāsahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho. {245.11} Tassa mayhaṃ ānanda etadahosi yannūnāhaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihareyyanti tassa mayhaṃ ānanda ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi ko nu kho hetu ko paccayo

--------------------------------------------------------------------------------------------- page463.

Yena me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi rūpesu kho me ādīnavo adiṭṭho so ca me abahulīkato ākāsānañcāyatane ca ānisaṃso anadhigato so ca me anāsevito tasmā me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi sace kho ahaṃ rūpesu ādīnavaṃ disvā taṃ bahulīkareyyaṃ ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me ākāsānañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato {245.12} so kho ahaṃ ānanda aparena samayena rūpesu ādīnavaṃ disvā taṃ bahulamakāsiṃ ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ tassa mayhaṃ ānanda ākāsānañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato so kho ahaṃ ānanda sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi tassa mayhaṃ ānanda iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho seyyathāpi ānanda sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya evamevassa me rūpasahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho.

--------------------------------------------------------------------------------------------- page464.

{245.13} Tassa mayhaṃ ānanda etadahosi yannūnāhaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyyanti tassa mayhaṃ ānanda viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi ko nu kho hetu ko paccayo yena me viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi ākāsānañcāyatane kho me ādīnavo adiṭṭho so ca me abahulīkato viññāṇañcāyatane ca ānisaṃso anadhigato so ca me anāsevito tasmā me viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato {245.14} tassa mayhaṃ ānanda etadahosi sace kho ahaṃ ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me viññāṇañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato so kho ahaṃ ānanda aparena samayena ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ tassa mayhaṃ ānanda viññāṇañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato so kho ahaṃ ānanda sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti

--------------------------------------------------------------------------------------------- page465.

Viññāṇañcāyatanaṃ upasampajja viharāmi tassa mayhaṃ ānanda iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti savāssa me hoti ābādho seyyathāpi ānanda sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya evamevassa me ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho. {245.15} Tassa mayhaṃ ānanda etadahosi yannūnāhaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyanti tassa mayhaṃ ānanda ākiñcaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi ko nu kho hetu ko paccayo yena me ākiñcaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi viññāṇañcāyatane kho me ādīnavo adiṭṭho so ca me abahulīkato ākiñcaññāyatane ca ānisaṃso anadhigato so ca me anāsevito tasmā me āciñcaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi sace kho ahaṃ viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ

--------------------------------------------------------------------------------------------- page466.

Kho panetaṃ vijjati yaṃ me ākiñcaññāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato so kho ahaṃ ānanda aparena samayena viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ tassa mayhaṃ ānanda ākiñcaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato so kho ahaṃ ānanda sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi tassa mayhaṃ ānanda iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho seyyathāpi ānanda sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya evamevassa me viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho. {245.16} Tassa mayhaṃ ānanda etadahosi yannūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyanti tassa mayhaṃ ānanda nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi ko nu kho hetu ko paccayo yena me nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi ākiñcaññāyatane kho me ādīnavo adiṭṭho so ca me abahulīkato nevasaññānāsaññāyatane

--------------------------------------------------------------------------------------------- page467.

Ca ānisaṃso anadhigato so ca me anāsevito tasmā me nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi sace kho ahaṃ ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me nevasaññā- nāsaññāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato so kho ahaṃ ānanda aparena samayena ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ tassa mayhaṃ ānanda nevasaññānāsaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato so kho ahaṃ ānanda sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi tassa mayhaṃ ānanda iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho seyyathāpi ānanda sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya evamevassa me ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho. {245.17} Tassa mayhaṃ ānanda etadahosi yannūnāhaṃ nevasaññā- nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vihareyyanti

--------------------------------------------------------------------------------------------- page468.

Tassa mayhaṃ ānanda saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi ko nu kho hetu ko paccayo yena me saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato tassa mayhaṃ ānanda etadahosi nevasaññānāsaññāyatane kho me ādīnavo adiṭṭho so ca me abahulīkato saññāvedayitanirodhe ca ānisaṃso anadhigato so ca me anāsevito tasmā me saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato {245.18} tassa mayhaṃ ānanda etadahosi sace kho ahaṃ nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me saññāvedayitanirodhe cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato so kho ahaṃ ānanda aparena samayena nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseviṃ tassa mayhaṃ ānanda saññāvedayitanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato so kho ahaṃ ānanda sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi paññāya ca me disvā āsavā parikkhayaṃ agamaṃsu.

--------------------------------------------------------------------------------------------- page469.

{245.19} Yāvakīvañcāhaṃ ānanda imā nava anupubbavihārasamāpattiyo na evaṃ anulomapaṭilomaṃ samāpajjimpi vuṭṭhahimpi neva tāvāhaṃ ānanda sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ yato ca kho ahaṃ ānanda imā nava anupubbavihārasamāpattiyo evaṃ anulomapaṭilomaṃ samāpajjimpi vuṭṭhahimpi athāhaṃ ānanda sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ ñāṇañca pana me dassanaṃ udapādi akuppā me cetovimutti ayamantimā jāti natthidāni punabbhavoti. Mahāvaggo catuttho. Tassuddānaṃ dve vihāre 1- ca nibbānaṃ gāvī jhānena pañcamaṃ ānando brāhmaṇo devā 2- nāgena tapussena cāti. --------------


             The Pali Tipitaka in Roman Character Volume 23 page 456-469. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9622&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9622&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=245&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=204              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=245              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7078              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7078              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]