ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [30]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tena  kho  pana  samayena rājā pasenadi kosalo uyyodhikāya
nivatto  hoti  jitasaṅgāmo  laddhādhippāyo  athakho rājā pasenadi kosalo
yenārāmo  tena  pāyāsi  yāvatikā  yānassa bhūmi yānena gantvā yānā
paccorohitvā pattikova ārāmaṃ pāvisi.
     Tena  kho  pana  samayena  sambahulā  bhikkhū  abbhokāse caṅkamanti.
Athakho   rājā   pasenadi   kosalo   yena   te   bhikkhū   tenupasaṅkami
upasaṅkamitvā  te  bhikkhū  etadavoca  kahaṃ  nu  kho  bhante bhagavā etarahi
viharati   arahaṃ   sammāsambuddho   dassanakāmā   hi  mayaṃ  bhante  bhagavantaṃ
arahantaṃ   sammāsambuddhanti   .   eso  mahārāja  vihāro  saṃvutadvāro
tena    appasaddo    upasaṅkamitvā    ataramāno   āḷindaṃ   pavisitvā
ukkāsitvā aggaḷaṃ ākoṭehi vivarissati te bhagavā dvāranti.
     {30.1} Athakho rājā pasenadi kosalo yena so vihāro saṃvutadvāro
tena  appasaddo  upasaṅkamitvā  ataramāno  āḷindaṃ pavisitvā ukkāsitvā
aggaḷaṃ  ākoṭesi  .  vivari bhagavā dvāraṃ. Athakho rājā pasenadi kosalo
vihāraṃ   pavisitvā  bhagavato  pādesu  sirasā  nipatitvā  bhagavato  pādāni
Mukhena   ca   paricumbati   pāṇīhi   ca   parisambāhati   nāmañca   sāveti
rājāhaṃ bhante pasenadi kosalo rājāhaṃ bhante pasenadi kosaloti.
     {30.2}  Kampana  tvaṃ  mahārāja atthavasaṃ sampassamāno imasmiṃ sarīre
evarūpaṃ  paramanipaccakāraṃ  karosi  mettūpahāraṃ  upadaṃsesīti  .  kataññutaṃ kho
ahaṃ   bhante   kataveditaṃ   sampassamāno  bhagavati  evarūpaṃ  paramanipaccakāraṃ
karomi    mettūpahāraṃ    upadaṃsemi   bhagavā   hi   bhante   bahujanahitāya
paṭipanno   bahujanasukhāya   bahujanahitāya   ariyañāye   patiṭṭhāpitā   yadidaṃ
kalyāṇadhammatāya    kusaladhammatāya   yampi   bhante   bhagavā   bahujanahitāya
paṭipanno   bahujanasukhāya   bahujanahitāya   ariyañāye   patiṭṭhāpitā   yadidaṃ
kalyāṇadhammatāya   kusaladhammatāya   idampi   kho   ahaṃ   bhante   atthavasaṃ
sampassamāno   bhagavati   evarūpaṃ   paramanipaccakāraṃ   karomi   mettūpahāraṃ
upadaṃsemi.
     {30.3}   Puna  caparaṃ  bhante  bhagavā  sīlavā  buddhasīlo  ariyasīlo
kusalasīlo  kusalasīlena  samannāgato  yampi  bhante  bhagavā  sīlavā buddhasīlo
ariyasīlo   kusalasīlo   kusalasīlena  samannāgato  idampi  kho  ahaṃ  bhante
atthavasaṃ    sampassamāno    bhagavati    evarūpaṃ   paramanipaccakāraṃ   karomi
mettūpahāraṃ upadaṃsemi.
     {30.4}    Puna   caparaṃ   bhante   bhagavā   dīgharattaṃ   āraññako
araññavanapatthāni   pantāni   senāsanāni  paṭisevati  yampi  bhante  bhagavā
dīgharattaṃ     āraññako     araññavanapatthāni     pantāni    senāsanāni
paṭisevati  idampi  kho  ahaṃ  bhante  atthavasaṃ  sampassamāno bhagavati evarūpaṃ
paramanipaccakāraṃ  karomi  mettūpahāraṃ  upadaṃsemi  .  puna caparaṃ bhante bhagavā
Santuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
yampi   bhante  bhagavā  santuṭṭho  itarītaracīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārena  idampi  kho  ahaṃ  bhante atthavasaṃ sampassamāno bhagavati
evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi.
     {30.5} Puna caparaṃ bhante bhagavā āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo   anuttaraṃ   puññakkhettaṃ   lokassa   yampi   bhante  bhagavā
āhuneyyo  pāhuneyyo  dakkhiṇeyyo  añjalikaraṇīyo  anuttaraṃ puññakkhettaṃ
lokassa  idampi  kho  ahaṃ  bhante  atthavasaṃ  sampassamāno  bhagavati evarūpaṃ
paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi.
     {30.6}   Puna   caparaṃ  bhante  bhagavā  yāyaṃ  kathā  abhisallekhikā
cetovivaraṇasappāyā       seyyathīdaṃ      appicchakathā      santuṭṭhikathā
pavivekakathā     asaṃsaggakathā    viriyārambhakathā    sīlakathā    samādhikathā
paññākathā    vimuttikathā    vimuttiñāṇadassanakathā    evarūpāya    kathāya
nikāmalābhī   akicchalābhī   akasiralābhī   yampi  bhante  bhagavā  yāyaṃ  kathā
abhisallekhikā    cetovivaraṇasappāyā    seyyathīdaṃ   appicchakathā   .pe.
Vimuttiñāṇadassanakathā    evarūpāya    kathāya    nikāmalābhī    akicchalābhī
akasiralābhī  idampi  kho  ahaṃ  bhante  atthavasaṃ sampassamāno bhagavati evarūpaṃ
paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi.
     {30.7}  Puna  caparaṃ  bhante  bhagavā  catunnaṃ jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ       nikāmalābhī       akicchalābhī      akasiralābhī
yampi     bhante     bhagavā     catunnaṃ     jhānānaṃ     ābhicetasikānaṃ
Diṭṭhadhammasukhavihārānaṃ   nikāmalābhī   akicchalābhī   akasiralābhī   idampi  kho
ahaṃ   bhante   atthavasaṃ   sampassamāno   bhagavati  evarūpaṃ  paramanipaccakāraṃ
karomi mettūpahāraṃ upadaṃsemi.
     {30.8}  Puna  caparaṃ  bhante bhagavā anekavihitaṃ pubbenivāsaṃ anussarati
seyyathīdaṃ  ekampi  jātiṃ  dvepi jātiyo tissopi jātiyo catassopi jātiyo
pañcapi  jātiyo  dasapi  jātiyo  vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi
jātiyo   paññāsampi  jātiyo  jātisatampi  jātisahassampi  jātisatasahassampi
anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  idhuppannoti
iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarati   yampi
bhante    bhagavā    anekavihitaṃ    pubbenivāsaṃ    anussarati    seyyathīdaṃ
ekampi   jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ   sauddesaṃ
anekavihitaṃ    pubbenivāsaṃ    anussarati    idampi    kho   ahaṃ   bhante
atthavasaṃ    sampassamāno    bhagavati    evarūpaṃ   paramanipaccakāraṃ   karomi
mettūpahāraṃ upadaṃsemi.
     {30.9}   Puna  caparaṃ  bhante  bhagavā  dibbena  cakkhunā  visuddhena
atikkantamānusakena     satte     passati     cavamāne    upapajjamāne
hīne    paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage
satte    pajānāti    ime    vata   bhonto   sattā   kāyaduccaritena
Samannāgatā   vacīduccaritena   samannāgatā   manoduccaritena   samannāgatā
ariyānaṃ      upavādakā      micchādiṭṭhikā     micchādiṭṭhikammasamādānā
te   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapannā   ime   vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā
vacīsucaritena     samannāgatā    manosucaritena    samannāgatā    ariyānaṃ
anupavādakā    sammādiṭṭhikā    sammādiṭṭhikammasamādānā   te   kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti   iti   dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte  pajānāti  yampi  bhante  bhagavā  dibbena  cakkhunā
visuddhena   atikkantamānusakena   .pe.   yathākammūpage  satte  pajānāti
idampi   kho   ahaṃ   bhante   atthavasaṃ   sampassamāno   bhagavati  evarūpaṃ
paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi.
     {30.10} Puna caparaṃ bhante bhagavā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati   yampi   bhante   bhagavā   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   .pe.   sacchikatvā   upasampajja  viharati  idampi  kho  ahaṃ
bhante   atthavasaṃ   sampassamāno  bhagavati  evarūpaṃ  paramanipaccakāraṃ  karomi
mettūpahāraṃ   upadaṃsemi   .   handadāni  mayaṃ  bhante  gacchāma  bahukiccā
mayaṃ   bahukaraṇīyāti   .   yassadāni   tvaṃ   mahārāja  kālaṃ  maññasīti .
Athakho   rājā   pasenadi  kosalo  uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā
Padakkhiṇaṃ katvā pakkāmīti.
                     Mahāvaggo tatiyo.
                        Tassuddānaṃ
         sīhādhimuttikāyena         cundo 1- kasiṇena ca
         kālī dve mahāpañhā    kosalehi apare dveti.
                     ------------



             The Pali Tipitaka in Roman Character Volume 24 page 69-74. https://84000.org/tipitaka/read/roman_read.php?B=24&A=1424              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=1424              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=30&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=30              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7634              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7634              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]