ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [6]   Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   ānando   bhagavantaṃ  etadavoca  siyā  nu  kho  bhante
bhikkhuno   tathārūpo   samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī
assa    na    āpasmiṃ   āposaññī   assa   na   tejasmiṃ   tejosaññī
assa    na    vāyasmiṃ    vāyosaññī   assa   na   ākāsānañcāyatane
ākāsānañcāyatanasaññī        assa        na       viññāṇañcāyatane
viññāṇañcāyatanasaññī         assa        na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       assa       na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī         assa         na        idhaloke
idhalokasaññī      assa     na     paraloke     paralokasaññī     assa
saññī   ca   pana   assāti   .   siyā   ānanda   bhikkhuno   tathārūpo
Samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī   assa   na  āpasmiṃ
āposaññī    assa    na   tejasmiṃ   tejosaññī   assa   na   vāyasmiṃ
vāyosaññī    assa    na   ākāsānañcāyatane   ākāsānañcāyatanasaññī
assa      na      viññāṇañcāyatane     viññāṇañcāyatanasaññī     assa
na      ākiñcaññāyatane      ākiñcaññāyatanasaññī      assa      na
nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī
assa   na   idhaloke   idhalokasaññī   assa   na  paraloke  paralokasaññī
assa saññī ca pana assāti.
     {6.1}  Yathākathaṃ  pana  bhante siyā bhikkhuno tathārūpo samādhipaṭilābho
yathā   neva  paṭhaviyaṃ  paṭhavīsaññī  assa  na  āpasmiṃ  āposaññī  assa  na
tejasmiṃ    tejosaññī    assa   na   vāyasmiṃ   vāyosaññī   assa   na
ākāsānañcāyatane       ākāsānañcāyatanasaññī       assa       na
viññāṇañcāyatane         viññāṇañcāyatanasaññī        assa        na
ākiñcaññāyatane         ākiñcaññāyatanasaññī        assa        na
nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī
assa   na   idhaloke   idhalokasaññī   assa   na  paraloke  paralokasaññī
assa saññī ca pana assāti.
     {6.2}  Idhānanda  bhikkhu  evaṃsaññī  hoti  etaṃ  santaṃ  etaṃ paṇītaṃ
yadidaṃ    sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo    taṇhakkhayo   virāgo
nirodho   nibbānanti   evaṃ   kho   ānanda   siyā  bhikkhuno  tathārūpo
samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī   assa   na  āpasmiṃ
āposaññī     assa     na     tejasmiṃ     tejosaññī    assa    na
Vāyasmiṃ       vāyosaññī      assa      na      ākāsānañcāyatane
ākāsānañcāyatanasaññī        assa        na       viññāṇañcāyatane
viññāṇañcāyatanasaññī         assa        na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       assa       na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī     assa     na    idhaloke    idhalokasaññī
assa na paraloke paralokasaññī assa saññī ca pana assāti.



             The Pali Tipitaka in Roman Character Volume 24 page 8-10. https://84000.org/tipitaka/read/roman_read.php?B=24&A=156              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=156              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=6&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=6              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7170              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7170              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]