ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [9]  Saddho  [1]-  bhikkhave bhikkhu hoti no ca sīlavā [2]- sīlavā
ca   no   ca   bahussuto  bahussuto  ca  no  ca  dhammakathiko  dhammakathiko
ca   no   ca  parisāvacaro  parisāvacaro  ca  no  ca  visārado  parisāya
dhammaṃ  deseti  visārado  ca  parisāya  dhammaṃ  deseti  no  ca  vinayadharo
vinayadharo   ca   no   ca   āraññako   pantasenāsano   āraññako  ca
pantasenāsano   no   ca   ye  te  santā  vimokkhā  atikkamma  rūpe
āruppā   te   kāyena   phusitvā  viharati  ye  te  santā  vimokkhā
atikkamma   rūpe   āruppā  te  ca  kāyena  phusitvā  viharati  no  ca
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharati  evaṃ  so  tenaṅgena
aparipūro   hoti   tena   taṃ   aṅgaṃ   paripūretabbaṃ  kintāhaṃ  saddho  ca
assaṃ  sīlavā  ca  bahussuto  ca  dhammakathiko  ca  parisāvacaro  ca visārado
ca  parisāya  dhammaṃ  deseyyaṃ  vinayadharo  ca  āraññako  ca pantasenāsano
@Footnote: 1 Po. Ma. Yu. casaddo dissati .  2 Ma. Yu. peyyālo atthi.
Ye  te  santā  vimokkhā  atikkamma  rūpe  āruppā  te  ca  kāyena
phusitvā  vihareyyaṃ  āsavānañca  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyanti
yato  ca  kho  bhikkhave  bhikkhu  saddho  ca  hoti  sīlavā  ca bahussuto ca
dhammakathiko   ca   parisāvacaro  ca  visārado  ca  parisāya  dhammaṃ  deseti
vinayadharo  ca  āraññako  ca  pantasenāsano  ye  te  santā  vimokkhā
atikkamma  rūpe  āruppā  te  ca  kāyena  phusitvā  viharati āsavānañca
khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva  dhamme  sayaṃ  abhiññā
sacchikatvā   upasampajja   viharati   evaṃ  so  tenaṅgena  paripūro  hoti
imehi  kho  bhikkhave  dasahi  dhammehi  samannāgato  bhikkhu  samantapāsādiko
ca hoti sabbākāraparipūro cāti.



             The Pali Tipitaka in Roman Character Volume 24 page 13-14. https://84000.org/tipitaka/read/roman_read.php?B=24&A=259              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=259              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=9&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=9              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7190              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7190              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]