ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [69]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho   pana  samayena  sambahulā  bhikkhū  pacchābhattaṃ
Piṇḍapātapaṭikkantā      upaṭṭhānasālāyaṃ      sannisinnā     sannipatitā
anekavihitaṃ   tiracchānakathaṃ  anuyuttā  viharanti  seyyathīdaṃ  rājakathaṃ  corakathaṃ
mahāmattakathaṃ   senākathaṃ   bhayakathaṃ   yuddhakathaṃ   annakathaṃ   pānakathaṃ  vatthakathaṃ
sayanakathaṃ  mālākathaṃ  gandhakathaṃ  ñātikathaṃ  yānakathaṃ  gāmakathaṃ  nigamakathaṃ  nagarakathaṃ
janapadakathaṃ   itthīkathaṃ   sūrakathaṃ   1-  visikhākathaṃ  kumbhaṭṭhānakathaṃ  pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ iti bhavābhavakathaṃ iti vāti.
     {69.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenupaṭṭhānasālā    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi  nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha bhikkhave etarahi
kathāya sannisinnā kā ca pana vo antarākathā vippakatāti.
     {69.2}    Idha   mayaṃ   bhante   pacchābhattaṃ   piṇḍapātapaṭikkantā
upaṭṭhānasālāyaṃ    sannisinnā    sannipatitā    anekavihitaṃ   tiracchānakathaṃ
anuyuttā  viharāma  seyyathīdaṃ  rājakathaṃ  corakathaṃ  .pe. Iti bhavābhavakathaṃ iti
vāti  .  na  kho  panetaṃ  bhikkhave  tumhākaṃ  paṭirūpaṃ kulaputtānaṃ saddhā 2-
agārasmā   anagāriyaṃ   pabbajitānaṃ   yaṃ  tumhe  anekavihitaṃ  tiracchānakathaṃ
anuyuttā    vihareyyātha    seyyathīdaṃ   rājakathaṃ   corakathaṃ   mahāmattakathaṃ
senākathaṃ    bhayakathaṃ    yuddhakathaṃ   annakathaṃ   pānakathaṃ   vatthakathaṃ   sayanakathaṃ
mālākathaṃ    gandhakathaṃ   ñātikathaṃ   yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ
janapadakathaṃ    itthīkathaṃ    sūrakathaṃ   visikhākathaṃ   kumbhaṭṭhānakathaṃ   pubbapetakathaṃ
nānattakathaṃ   lokakkhāyikaṃ   samuddakkhāyikaṃ   iti   bhavābhavakathaṃ   iti   vā
dasayimāni   bhikkhave   kathāvatthūni  katamāni  dasa  appicchakathā  santuṭṭhikathā
@Footnote: 1 Po. surākathaṃ .   2 Ma. saddhāya.
Pavivekakathā     asaṃsaggakathā    viriyārambhakathā    sīlakathā    samādhikathā
paññākathā   vimuttikathā   vimuttiñāṇadassanakathā  1-  imāni  kho  bhikkhave
dasa   kathāvatthūni   imesaṃ   ce   tumhe   bhikkhave   dasannaṃ  kathāvatthūnaṃ
upādāyupādāya  kathaṃ  katheyyātha  imesampi  candimasuriyānaṃ  evaṃmahiddhikānaṃ
evaṃmahānubhāvānaṃ   tejasā   tejaṃ   pariyādiyeyyātha   ko  pana  vādo
aññatitthiyānaṃ paribbājakānanti.



             The Pali Tipitaka in Roman Character Volume 24 page 137-139. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2863              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2863              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=69&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=69              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7956              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7956              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]