ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

                    Ākaṅkhavaggo tatiyo
     [71]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti
te   bhikkhū   bhagavato   paccassosuṃ   .  bhagavā  etadavoca  sampannasīlā
bhikkhave    viharatha    sampannapātimokkhā    pātimokkhasaṃvarasaṃvutā   viharatha
ācāragocarasampannā    aṇumattesu   vajjesu   bhayadassāvino   samādāya
sikkhatha  sikkhāpadesu  ākaṅkheyya  ce  bhikkhave  bhikkhu  sabrahmacārīnaṃ piyo
cassaṃ  manāpo  ca  garu  ca bhāvanīyo cāti sīlesvevassa paripūrikārī ajjhattaṃ
@Footnote: 1 Ma. Yu. vuttā .   2 Yu. kathāvatthūpare dveti.
Cetosamathamanuyutto   anirākatajjhāno   vipassanāya  samannāgato  brūhetā
suññāgārānaṃ
     {71.1}  ākaṅkheyya  ce  bhikkhave bhikkhu lābhī assaṃ cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānanti     sīlesvevassa    paripūrikārī
ajjhattaṃ   cetosamathamanuyutto   anirākatajjhāno   vipassanāya  samannāgato
brūhetā   suññāgārānaṃ   ākaṅkheyya   ce   bhikkhave   bhikkhu  yesāhaṃ
paribhuñjāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
tesante  kārā  mahapphalā  assu mahānisaṃsāti sīlesvevassa ... Brūhetā
suññāgārānaṃ  ākaṅkheyya  ce bhikkhave bhikkhu ye 1- petā ñātisālohitā
kālakatā     pasannacittā    anussaranti    tesantaṃ    mahapphalaṃ    assa
mahānisaṃsanti  sīlesvevassa  ...  brūhetā  suññāgārānaṃ ākaṅkheyya ce
bhikkhave    bhikkhu   santuṭṭho   assaṃ   itarītaracīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārenāti  sīlesvevassa  ...  brūhetā  suññāgārānaṃ
ākaṅkheyya  ce  bhikkhave  bhikkhu  khamo  assaṃ  sītassa  uṇhassa  jighacchāya
pipāsāya       ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ      2-      duruttānaṃ
durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ 3- [4]-
kaṭukānaṃ   asātānaṃ   amanāpānaṃ   pāṇaharānaṃ   adhivāsakajātiko  assanti
sīlesvevassa  ...  brūhetā  suññāgārānaṃ ākaṅkheyya ce bhikkhave bhikkhu
aratiratisaho   assaṃ   na   ca   maṃ   aratirati  saheyya  uppannaṃ  aratiratiṃ
@Footnote: 1 Po. Ma. Yu. yeme .  2 Po. sirī .... Ma. ... sarīsapa .... 3 Ma. tibbānaṃ.
@4 Ma. Yu. kharānanti atthi.
Abhibhuyya 1- vihareyyanti sīlesvevassa ... Brūhetā suññāgārānaṃ
     {71.2}  ākaṅkheyya ce bhikkhave bhikkhu bhayabheravaṃ saho assaṃ na ca maṃ
bhayabheravo   saheyya   uppannaṃ   bhayabheravaṃ   abhibhuyya   2-  vihareyyanti
sīlesvevassa  ...  brūhetā  suññāgārānaṃ ākaṅkheyya ce bhikkhave bhikkhu
catunnaṃ   jhānānaṃ   ābhicetasikānaṃ  diṭṭhadhammasukhavihārānaṃ  nikāmalābhī  assaṃ
akicchalābhī   akasiralābhīti   sīlesvevassa   ..   brūhetā  suññāgārānaṃ
ākaṅkheyya   ce  bhikkhave  bhikkhu  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
vihareyyanti    sīlesvevassa   paripūrikārī   ajjhattaṃ   cetosamathamanuyutto
anirākatajjhāno    vipassanāya    samannāgato   brūhetā   suññāgārānaṃ
sampannasīlā   bhikkhave   viharatha   sampannapātimokkhā  pātimokkhasaṃvarasaṃvutā
viharatha   ācāragocarasampannā  aṇumattesu  vajjesu  bhayadassāvī  samādāya
sikkhatha sikkhāpadesūti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.



             The Pali Tipitaka in Roman Character Volume 24 page 141-143. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2939              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2939              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=71&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=71              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8004              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8004              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]