![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[13] Dasayimāni bhikkhave saṃyojanāni katamāni dasa pañcorambhāgiyāni saṃyojanāni pañcuddhambhāgiyāni saṃyojanāni katamāni @Footnote: 1 Po. Ma. itisaddo natthi . 2 Po. Ma. Yu. pañca aṅge. 3 Ma. Yu. sa veti pāṭhadvayaṃ @natthi. 4 Ma. itisaddo natthi. Pañcorambhāgiyāni saṃyojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando byāpādo imāni pañcorambhāgiyāni saṃyojanāni katamāni pañcuddhambhāgiyāni saṃsojanāni rūparāgo arūparāgo māno uddhaccaṃ avijjā imāni pañcuddhambhāgiyāni saṃyojanāni imāni kho bhikkhave dasa saṃyojanānīti 1-.The Pali Tipitaka in Roman Character Volume 24 page 18-19. https://84000.org/tipitaka/read/roman_read.php?B=24&A=372 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=372 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=13&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=13 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=13 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7211 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7211 Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]